SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'माणुम्माण इह मान-रस-धान्यविषयम् उन्मानं-तुलारूपम् । 'उस्सुक' उपकुल्कम् , मुल्कं तु विक्रयभार प्रति राजदेय द्रव्यं मण्डपिकायामिति : 'उकति उन्मुक्तकरम् , करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम् । 'उक्किठें उत्कृष्ट-प्रधानम्, लभ्येऽप्याकर्षणनिपेयावा । 'भदेज विक्रयनिषेधेनाविद्यमानदातव्यं जनेभ्यः । 'अम्मेज' विकेयनिषेधादेवाविद्यमानमातत्यं श्रमेयं देवमिति । 'अभड' भविधमानो भटानाराजाज्ञादायिना पुरुषाणां प्रवेशः कुटुम्बिगृहेषु यस्मिन् । 'भदंडकोदंडिम' दण्ड-लभ्यदन्यम् , दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमम् , तन्नास्ति यस्मिन् तद् अदण्डकुदण्डिमम् । तत्र दण्डः-अपराधानुसारेण राजग्राह्यं द्रव्यम्, कुदण्डन्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनि अल्पं राजप्राचं द्रव्यमिति । 'अधमि' अविद्यमानधारणीयद्रव्यम् , रिणमुत्कलनात् 1 'गणियावरनाइज' गणिकावरैः-वेश्याप्रधाननाटकीयैः-नाटकसम्बन्धिभिः पात्रैः कलितम् । 'अणेगतालायराणु' नानाविधप्रेक्षाकारिसेवितं कुण्डपुरवरं ति । 'आसिय[सुइ सम्मज्जिया आसितं-ईपरिसक्तम् अत एव शुचिकं सम्मानितं-कचवरापनयनेन उपलेपितं-गोमयादिना । सिहाटकादि-पूर्ववर्णितम् । सम्मृष्टं-समभूम्यादिकरणेन स्थ्यान्तरापणवीविश्चिति । 'मंचामंच सुगमम् । 'लाउल्लोइयमहिये' 'लाउति लिसं-छगगादिना उल्लोवितं-देवदूष्यवितानः महितं--पञ्चवर्ण पुष्प प्रकरपुष्पगृहकरणेनेति । दर्दर-मलयाभिधानपर्वतयोः समुद्भूत चन्दनादिद्रवेग दत्तपञ्चाङ्गुलितलम् । अन्ये स्वाहुः-दर्दरः-चीवरावनई कुण्डिकादिभाजनमुखं तेन गालितेन वा । 'वाघारियमल्ल' वाघारितं-ऊ कृतपुष्पगृहाकारि सर्वत्रापि माल्यदामकलापम् । कुन्दरकादि पूर्ववत् । नटाः-नाटककर्तारः, 'नट्टग' ये स्वयं नृत्यन्ति, जल्लाः-वरत्राखेलकाः, मल्लमुष्टिका:-मल्ला एवं प्रतीताः, वेलम्बकप्लबकाः-उत्प्लुत्य ये नृत्यन्ति मुस्वाधनेकपकारान् दर्शयन्ति च, कथकपठका:-प्रतीताः, लासका:-रासकान् ये ददति, 'भारक्खग' भारक्षकाः लबा:-वंशनर्तकाः, महाम-गौरीपुत्रकाः मालिका इति प्रसिद्धाः, तूणइला:-तूगीरधारकाः, तुम्बाः-किन्दरिका आलपन्यादिवादिनः, वीणिकाः-वीणावादिनः, अनेके तालाचरा:-ये तालान् कुश्यन्तः कथां कथयन्ति । 'अणुधुयामुयंग अनुभूताः-वादनाथ वादकैरविमुक्ता पृदा यस्मिन् । 'अमिलायमल्लदाम अम्लानपुष्पमालम् 'पमुइयपकीलिय' प्रमुदितजनयोगात् प्रमुदितम्, प्रकीडितजनयोगात् प्रकीडितम् , ततः कर्मधारयोऽतस्तम् । 'सपुरजग' सह पुरजनेन जनपदेन च-जनपदसम्बन्धिजनेनायं सकर कि भदेहं बमेज अमरप्पस अदरकोरिमै अधरिमं गणियाबरनाला कलियं अगतालायराणुचरियं करेहकारवेत, अजेग २ ता कुंरपुर नगर समितरबाहिरियं आसिय[सम्मपितोषलेषियं सिपाडगतियपउपचरचउम्मुहमहापहेसु सम्म रस्तरायणकोहियं मंचारमंचकलिय लाउल्लोइयमधियं पररदिजपचंगुलितलं वग्घारियमालदामकलावं कालागुरुपवरकुंदुरुकतुकडझंतश्रूषमघमतगंधुत्थुवाभिरामं सुगंधपरगे धियं गंधषट्ठिभूयं गडनगजलमल्लमट्टियवेलंबगपषगगपटकलासगारखगलंखामन तणासषधीणियअणेगतालायराणुमरिय अणुध्धुयमुांगं अमिलायमल्लयाम पमुख्यपकोलिय. सपुराजगडाणषयं करेह कारवेह, करेता कारवेत्ता य भूयसहस्वं च मुसलसहस्सं च उस्स बेह, उस्सवित्ता यमम पयमापत्तियं पचपिणेह ॥ ९॥ For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy