SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्त्तते तं तथा । वाचनान्तरे 'विजयवेजइयं ति दृश्यते, तत्र चातिशयेन विजयो विजयविजयः स प्रयो. जनं यत्र तद् विजयवैजयिक वपनकं कारयेह ति ॥ सूत्रम् ९९–'टिईवडिय' स्थितौ-कुलस्य लोकस्य या मर्यादायां पतिता-आगता या पुत्रजन्ममहक्रिया सा स्थितिपतिता अतस्ताम् ।। सूत्रम् १००---'दसाहियाए। 'दशाहिकायां दशदिवसप्रमाणायां 'जाये य' यागान् पूजाविशेषान् 'दाये य' दायांश्च दानानि 'भाये य' भागांश्च विवक्षितव्यांशान् ॥ सूत्रम् १०१-'चंदसूरदंस' चन्द्रसूर्यदर्शनाभिधानमुत्सवम् । 'जागरिय' रात्रि जागरगरूपमुत्सबविशेष पनी जागरणमित्यर्थः । 'निश्चत्ते असुइ' निर्वृत्ते' अतिक्रान्ते अशुचीनां जातकर्मणां करणमशुचिजातकर्मकरणं तत्र | 'संपत्ते बारसाहे' सम्प्राप्ते द्वादशात्यदिवसे, अथया द्वादशानामहां समाहारो द्वादशाहम् तस्य दिवसो द्वादशाहदिवसः, येन स पूर्यते तत्र कापि वीपनकविधिदृश्यतेऽयम् । 'तस्सेव नियगसपणे त्यादि 'नायाण'ति नाया नाम-जे उसमसामिस्स सइणिजगा ते ज्ञाताः, शेषं सुगमम् । असणं ४ 'आसाएमाणा' ईपदास्वादयन्तो बहु च त्यजन्त इति इक्षुखण्डादेरिव । 'बिरसाएमाणा' विशेषेण स्वादयन्तोऽन्पमेव त्यजन्तः खरादेरिख । स्वाधविशेष 'परिभाए' ददतः । 'परिमुंजे सर्वमुपभुजानाः अल्पमप्यपरित्यजन्तो भोम्यम् । मूत्रम् १०२'जिमियमुत्ततराए' जेमिताः भुक्तवन्तः भुक्तोत्तरकालम् । किम्भूताः सन्तः ! 'आयन्ता' आचान्ताः शुद्धोदकयोगेन चोक्खा' चोक्षाः लेपसिस्थाधपनयनेन, अत एव परमशुचिभूता नाम कुर्वन्ति || सूत्रम् ११.-दीक्षाग्रहणसमये लो[कान्ति]काः 'ताहिं इटाहिं' ताभिर्विवक्षिताभिः 'वामूहिति वाग्भिः, यकाभिशानन्द उत्पद्यत इति भावः । 'इष्टाभिः' इष्यन्ते स्म यास्ताभिः । 'कान्ताभिः' कमनीयाभिः । 'प्रियाभिः' प्रेमोःपादिकाभिः । विरूपा अपि कारणवशात् प्रिया भवन्यत उच्यते-'मनोज्ञाभिः' शुभस्वरूपाभिः । मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह-'मणामाहिं' मनोऽमन्ति-गच्छन्ति वास्तास्तथा तामिः । उदारेण-उदात्तेन स्वरेण प्रयुक्त वाद् अर्थेन वा युक्तत्यादुदाराभिः । कल्य-आरोग्यं अणन्तिशब्दयन्तीति कल्याणास्ताभिः । शिवस्य-उपद्रवाभावस्य सूचकत्वात् शिवाभिः । धनं लभन्ते धनेन वा साल्यो धन्यास्तामिः । मङ्गले-दुरितक्षये साध्यो मङ्गल्यास्ताभिः । सह श्रिया-वचनार्थशोभया यास्ताः सश्रीकास्ताभिः वाग्भिरिति अभिनंदमाणा य० ॥ सूत्रम् १११--'अप्पडियाई नाणदसणे' अप्रतिपाति वर्द्धमानकमवधिज्ञानमवधिदर्शनं च ताभ्यामवलोकयति आत्मनो निष्क्रमणकालमिति । अथवा 'अहोहिए'त्ति "अभंतरोधी" इति चूर्णिः। 'चेचा हिस्ने' त्यक्त्वा 'हिरण्यं' रूप्यम् , अघटितमुवर्णमित्येके । त्यक्त्वा सर्वपदेषु योग्यम् , । 'स्वर्ण' घोटताटतम् , 'राज्य स्वाम्यमात्यराष्ट्रकोशदुर्गपुख. दबलसप्ताङ्गकलितम् , धनं' गणिमधरिममेयपारिच्छेयरूपम् , 'राष्ट्र देशश्च' एकार्थे, 'बलं हस्यश्वरथ-पदातिरूपम्। वाहनानि यथा-यानानि--शकटानि, जुर्ग-गोल्लविषयप्रसिद्ध जम्पानम् , शिरिकाकूटाकारान्छादितजम्पानरूपा, स्यन्दमानिका पुरुषप्रमाणजम्पानविशेषः, गिल्ली-हस्तिन उपरि कोलराकारा, १ अत्र प्रत्यन्तरेषु स्पषमानिका सपि पाठो दृश्यते, किस स्यन्दनधन्दानुचारितया 'स्पदमा. निका'पाठः सुत युक्तर भाभाति । For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy