________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लाटानां यद् अड्डाल्यानं तदन्यविषये विल्लिरेभिधीयते, अतस्तां विकटयान तल्लटकवर्जितशकटम् , (),परियानप्रयोजनं पारियानिकम् , सांप्रामिक-संग्रामयाग्य कटीप्रमाणफलकवेदिकम् । 'कोश' रत्नादिभाण्डागारम् , विविधधान्यस्थानं कोष्ठागारम् , 'पुरं सर्वनगरप्रधानम् , 'अन्तःपुर' प्रतीतम् , 'जनपद' लोकम् । त्यक्त्वा 'धन-धान्यादि' (दीनि) पूर्वव्याख्यातानि, रत्नानि-कतनादीनि, मणयः- चन्द्रकान्तायाः, मौक्तिक शखाः प्रतीताः, शिलाप्रवालानि-बिगुमागि,अन्ये त्याहु:--शिला:-राजपादिकाः,प्रवालं-विदुमम् रक्तात्नानि-पपरागादीनि, इत्यादिकं 'संत' विद्यमानं सारं-प्रधान स्वापतेय 'विच्छइत्ता' परित्यध्य, 'विग्गोवइला' प्रकाश्य, अथवा "गुप गोपनकुत्सनयोः" इति वचनात कुत्सनीयमेतत् अस्थिरत्वादिति त्यक्त्वा, दानं दत्वा, 'दायिकाना' दायः-भागोऽत्येषां ते दायिकाः तेषां परिभाज्य | पाईगगामिणीए' प्रतीचीपूर्व दिग्गामिन्यां छायायां 'पोरिसीए' पाश्चात्यपौरयां प्रमाणप्राप्तायामभिनिवय॑मानायाम्। 'संखिय' चन्दनगर्भशहस्ताः, 'चकिय चक्रप्रहरणहस्ताः, नाङ्गलिका:-गलावलम्बितसुवर्णमयलाङ्गलपति)कृतिधारिणो भविशेषाः, 'मुहमंगलिय' मुखेन मङ्गलं येषां मङ्गलपाठका इति, 'वद्धमाण' स्कन्धारोपितपुरुषाः, 'पूसमाण' मान्याः पाण्टिका:घण्टिकया चरतोति घाण्टिका: 'राउलियका' इति । 'ताहि इटाहि' इत्यादि पूर्ववद् ज्ञेयम् ॥ सूत्रम् ११३--'अभिभविय गामकंटए' अभिभूय-अपकर्ण्य 'प्रामकण्टकान् ' दुर्वाक्य जल्पनपरान् । 'मैजु मंजुणा घोसेणं' न ज्ञायते कोऽपि किं जल्पतीति । 'सब्बिड्डीए' सद्यो समस्तच्छनादिराजचिहरूपया, 'सञ्बन्जुईए' सर्वघु या आभरणादिसम्बन्धिन्या, सर्वफुया वा उचितेष्टवस्तुघटनालक्षणया । 'सञ्चबलेणं ति हत्त्यवादिना सर्वसैन्येन कटकेनेति, वाहनानि-करम-शिबिकादीनि, 'सर्वसमुदायेन' पौरादिमीलकेन, 'सर्वोदरेज सर्वाचितकृत्यकरणरूपेग, 'सत्यविमूईए' सर्वसम्पदा, 'सविभूसाए' समस्तशोभया, 'सत्रसंभमेण' प्रमोदकृयौत्सुक्येन, 'सर्वसङ्गमेन' सर्वजनमेलापकेन, 'सव्यपगईहिं' अष्टादशनैगमादिनगरवास्तव्यप्रकृतिभिः, 'सञ्चना. डएहि' इत्यादि सुगमम् । 'सन्चतुडिय' सर्वतूर्यशब्दानों मीलने यः सङ्गतो निनादः-महाघोषः स तथा तेन । अपेवपि ऋदयादिषु सर्वशब्दप्रवृत्तिष्टा इत्यत आह-'महया इड्ढोए महया जुईए' इत्यादि । 'जमगसमगं जाव' यमकसम] युगदित्यर्थः । 'शङ्गपणव' पूर्ववत् ।। सूत्रम् १९६'दुवालस वासाई निमचं बोसकाए' व्युःसृष्टकायः परिकर्मवर्जनतः, 'चियत्तदेहे' त्यसदेहः परीपहादिसहनतः, 'जे केइ उवसग्गा उप्पजंति ते सम्म सहइ' तानुपसर्गान् सहते क्षमते तितिक्षते अधिसहते ।। सुत्रम् ११७--'अणगारे जाए जाव अलोभेत्ति सुगमम् , पर 'गुतिदिए' स्वविषयेषु रागादिना इन्द्रियाणामप्रवृत्तेः, 'गुत्तबंभयारी' गुप्तं-नवभिब्रह्मचर्यगुप्तिभी रक्षितं मैथुनविरमणं चरतीति सः । 'सते' शान्त उपशमेन, 'प्रशान्तः' इन्द्रियनोइन्द्रियः, 'उबसते' उपशान्तः कोपापकरणेन, परिनिर्वृतः सर्वसङ्घपरित्यागतः, 'अणासवे' सप्तदशाश्वाभावतः, “पश्चाश्रवाद्विरमगं" इत्यादि । 'अममे' अविद्यमानमत्यभिलाषः निर
गल्लिरभि प्रत्यन्तरे॥ २ पसायबाद विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डप्रयांवरतिति संयमः सप्तदशमेवः ॥१२॥
इति सम्पूर्ण कारिका प्रशमाती॥
For Private And Personal Use Only