SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लाटानां यद् अड्डाल्यानं तदन्यविषये विल्लिरेभिधीयते, अतस्तां विकटयान तल्लटकवर्जितशकटम् , (),परियानप्रयोजनं पारियानिकम् , सांप्रामिक-संग्रामयाग्य कटीप्रमाणफलकवेदिकम् । 'कोश' रत्नादिभाण्डागारम् , विविधधान्यस्थानं कोष्ठागारम् , 'पुरं सर्वनगरप्रधानम् , 'अन्तःपुर' प्रतीतम् , 'जनपद' लोकम् । त्यक्त्वा 'धन-धान्यादि' (दीनि) पूर्वव्याख्यातानि, रत्नानि-कतनादीनि, मणयः- चन्द्रकान्तायाः, मौक्तिक शखाः प्रतीताः, शिलाप्रवालानि-बिगुमागि,अन्ये त्याहु:--शिला:-राजपादिकाः,प्रवालं-विदुमम् रक्तात्नानि-पपरागादीनि, इत्यादिकं 'संत' विद्यमानं सारं-प्रधान स्वापतेय 'विच्छइत्ता' परित्यध्य, 'विग्गोवइला' प्रकाश्य, अथवा "गुप गोपनकुत्सनयोः" इति वचनात कुत्सनीयमेतत् अस्थिरत्वादिति त्यक्त्वा, दानं दत्वा, 'दायिकाना' दायः-भागोऽत्येषां ते दायिकाः तेषां परिभाज्य | पाईगगामिणीए' प्रतीचीपूर्व दिग्गामिन्यां छायायां 'पोरिसीए' पाश्चात्यपौरयां प्रमाणप्राप्तायामभिनिवय॑मानायाम्। 'संखिय' चन्दनगर्भशहस्ताः, 'चकिय चक्रप्रहरणहस्ताः, नाङ्गलिका:-गलावलम्बितसुवर्णमयलाङ्गलपति)कृतिधारिणो भविशेषाः, 'मुहमंगलिय' मुखेन मङ्गलं येषां मङ्गलपाठका इति, 'वद्धमाण' स्कन्धारोपितपुरुषाः, 'पूसमाण' मान्याः पाण्टिका:घण्टिकया चरतोति घाण्टिका: 'राउलियका' इति । 'ताहि इटाहि' इत्यादि पूर्ववद् ज्ञेयम् ॥ सूत्रम् ११३--'अभिभविय गामकंटए' अभिभूय-अपकर्ण्य 'प्रामकण्टकान् ' दुर्वाक्य जल्पनपरान् । 'मैजु मंजुणा घोसेणं' न ज्ञायते कोऽपि किं जल्पतीति । 'सब्बिड्डीए' सद्यो समस्तच्छनादिराजचिहरूपया, 'सञ्बन्जुईए' सर्वघु या आभरणादिसम्बन्धिन्या, सर्वफुया वा उचितेष्टवस्तुघटनालक्षणया । 'सञ्चबलेणं ति हत्त्यवादिना सर्वसैन्येन कटकेनेति, वाहनानि-करम-शिबिकादीनि, 'सर्वसमुदायेन' पौरादिमीलकेन, 'सर्वोदरेज सर्वाचितकृत्यकरणरूपेग, 'सत्यविमूईए' सर्वसम्पदा, 'सविभूसाए' समस्तशोभया, 'सत्रसंभमेण' प्रमोदकृयौत्सुक्येन, 'सर्वसङ्गमेन' सर्वजनमेलापकेन, 'सव्यपगईहिं' अष्टादशनैगमादिनगरवास्तव्यप्रकृतिभिः, 'सञ्चना. डएहि' इत्यादि सुगमम् । 'सन्चतुडिय' सर्वतूर्यशब्दानों मीलने यः सङ्गतो निनादः-महाघोषः स तथा तेन । अपेवपि ऋदयादिषु सर्वशब्दप्रवृत्तिष्टा इत्यत आह-'महया इड्ढोए महया जुईए' इत्यादि । 'जमगसमगं जाव' यमकसम] युगदित्यर्थः । 'शङ्गपणव' पूर्ववत् ।। सूत्रम् १९६'दुवालस वासाई निमचं बोसकाए' व्युःसृष्टकायः परिकर्मवर्जनतः, 'चियत्तदेहे' त्यसदेहः परीपहादिसहनतः, 'जे केइ उवसग्गा उप्पजंति ते सम्म सहइ' तानुपसर्गान् सहते क्षमते तितिक्षते अधिसहते ।। सुत्रम् ११७--'अणगारे जाए जाव अलोभेत्ति सुगमम् , पर 'गुतिदिए' स्वविषयेषु रागादिना इन्द्रियाणामप्रवृत्तेः, 'गुत्तबंभयारी' गुप्तं-नवभिब्रह्मचर्यगुप्तिभी रक्षितं मैथुनविरमणं चरतीति सः । 'सते' शान्त उपशमेन, 'प्रशान्तः' इन्द्रियनोइन्द्रियः, 'उबसते' उपशान्तः कोपापकरणेन, परिनिर्वृतः सर्वसङ्घपरित्यागतः, 'अणासवे' सप्तदशाश्वाभावतः, “पश्चाश्रवाद्विरमगं" इत्यादि । 'अममे' अविद्यमानमत्यभिलाषः निर गल्लिरभि प्रत्यन्तरे॥ २ पसायबाद विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डप्रयांवरतिति संयमः सप्तदशमेवः ॥१२॥ इति सम्पूर्ण कारिका प्रशमाती॥ For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy