SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिमनस्वात् । 'अकिंचणे' नास्ति किश्चन द्रव्यं यस्य स किशनः । छिनांधे छिन्नो मन्थः-धनधान्यादिस्तत्प्रतिबन्धो वा स तथा । 'निरुबलेचे द्रव्यतो निर्मलदेहत्वाद् भावतो बन्धहेत्वभावाद निर्गत उपलेपो यस्मादिति निरुपलेपः । एतदेवोपमानैरभिधीयते-'कंसपाईव' कंसपान्येव मुक्ततोया यथा भवति निलेप इत्यर्थः । संखे रंगणं-रागायुपरानं तस्मान्निर्गत इत्यर्थः । जीवे इव संयमे गतिः--प्रवृत्तिर्न हन्यते अस्य कथञ्चिदिति भावः । 'मयणमिव' न कुलप्रामाद्यालम्बन इति भावः । वायुरिव प्रामादिवेकराज्यादिवासात् । 'सारयसलि' अकल्पमनस्त्वात । 'मुक्खरपत्त' प्रतीतम् । 'कुम्मोइव कच्छपी हि कदाचिदवयवपचकेन गुप्तो भवत्येवमसावपीन्द्रियपञ्चकेनेति । 'विग इव' मुक्तपरिच्छदत्वादनियतवासाच्चेति । 'खम्गविसाणं व खा:पाटन्यो जीवस्तद्विपाणं-शृथं तदेकमेव भवति तद्वद् एकजातः' एकमूतः, रागादिसहायकन्यादिति । 'भारंडपक्खी' भारुण्डपक्षिणोः किलैकं शरीरं पृथग्रीवं त्रिपादं भवति, तो चात्यन्ताप्रमत्ततयैव निर्वाहं लभेते इति तेनोपमेति । 'कुंजरो' हस्तीच शूरः कषायादिरिपन् प्रति । 'वसहो' गौरिवोत्पन्नवलः, प्रतिज्ञातवस्तुभरनिर्वाहक इत्यर्थः । 'सीहो इव' परीपहादिभिरनभिभवनीय इत्यर्थः । 'मंदरो' मेरुरिवानुकूलाघुपसगरविचलितसवः । 'सागर' हर्ष-शोकादिभिरक्षोभित्वादिति । 'चंदे इव' अनुपतापकारिपरिणामः । 'सूरे इव' दीसतेजाः, द्रव्यतः शरीरदोत्या भावतो ज्ञानेन । 'जच्चकणगं व जातंलन्धं रूपं-स्वरूप रागादिकुद्रव्यविरहाद् येन स तथा । 'वसुंधरो' स्पर्शाः-शीतोष्णादयोऽनुकूलेतराः । 'सुहुयहुयासणे' सुष्टुहुतं-क्षिप्तं घृतादीति गम्यते यस्मिन् स सुहुतः, स चासो हुताशनध-वद्विरित्ति सुहुतहुताशनः, तत्तेजसा-ज्ञानरूपेण तपोरूपेण वा ज्वलन्-दीप्यमानः॥ सूत्रम् १२०-१२१-जंभियप्रामस्य नगरस्य बहिः उज्जुबालिकानद्यास्तीरे। 'वियावत्तस्सेति चर्णियथा--"विजयावत्तस्स चेयरस' विजयावत्तं नामेणं, 'वियावत्वं वा' व्यावृत्तं चेतियतणाओ, जिण्णु जाणमित्यर्थः" । 'कट्ट करणं' क्षेत्रम् । 'भावीक प्रकट कर्म कृतं पगासकयं ति । 'रहःकर्म' प्रछन्न कृतम् । शेष कष्ठचम्"। सूत्रम् १२२-- 'अंतरावासे वासावास उवागए' छउमस्थकाले जिणकाले य पए वासारता ४२ संख्याः । 'पणियभूमी' बज्जभूमी । 'अंतरावासेसि वासारतस्याऽऽल्या नाम । उकं च-"अंतरघणसामलो भयवं" वर्षाराप्रपनसम इति । 'पावा' देवेहि कर्य, जेण तस्य भगवं कालाओ। रम्जुका-लेहगा तेषां समा रज्जुगसभा, अपरिभुजमाणा करणशाला सूमम् १२३- कत्तियमासे कालपश्खे चरिमा स्पणी भवामसा। कालं-अतं गतः कालगतः, कायटितिकालाद् भवदिइकालाच वीइकतो । जाति-जरा-मरणस्स य बंधणं तं छिन । 'सिदः' साधितार्थः, 'बुद्धः'ज्ञः, मुक्तो भवेभ्यः, सर्वभावेन निर्धतः, अन्तकृत सव्वदुक्रवाणि-संसारियाणि पहोणाणि सारीराणि माणसाणि य । बिईओ चंदो संबच्छरो, द्वितीयप्रमाणं ३५४१३ दिन, पीहयद्रणो मासो, नंदिवद्धणो पक्खो, अग्गिवेसो नाम दिवसो उसमो १ विष्वपि चूादशेषु टिप्पनकादर्गेषु च अवामसा इत्येन पाठो वरीयते इति सम्माव्यते "ताकीन भाषाविदो 'भमावसा'ऽर्थको 'अवार्मसा' धन्दोऽपि सम्मतः" इति नापाशुपाठाशहा विधेयेति । For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy