________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वि से नाम, देवागंदा रयणी निरइ ति बुच्चइ, लवस्स अच्ची नाम, पाणस्स मुत्तो नाम, योवस्स सिदो नाम, करण नाग, सम्वसिद्धो मुहुत्तो॥ मूत्रम् १२६--'ज रयणि० भगवं जाव तं स्यणि च ण जेट्ट. स्स'त्ति गोयमो 'अमुगगामे अमुगं बोहेहि तहिं गओ, वियालो जाओ, तत्थेव वुत्थो, नवरि पेच्छड़ देवसन्निवाय, उपउत्तो, नायं, जहा--भयवं कालगओ, चितेइ-अहो ! भगवं निप्पिवासो, कहं वा बीयरागाणं नेहो भवइ !, नेहरागेण य जीवा संसारे अडति, एथतरे नाणं समुप्पन्न । बारस वासे केवली विहरइ जहेय भयवं अइसपरहिओ, धम्मक्रहणा परिवारो य तहेव । पच्छा अजसुहम्मस्स निसिरइ गणं 'दोहाउ. ओत्ति काउं । पच्छा अञसुहम्मरस केवलनाणं समुप्पन्नं, सो वि बारस वरिसे विहरइ, जंबुस्स गर्ष दाई सिद्धि गओ ॥ मूत्रम् १२७-तं स्यणि नय मल्लई नव ठेच्छई पते पारं आभोएइ प्रकासति या पाराभोगः । 'पोसहो' अंबामसाइ ते पौषधं कृतवन्त इति ॥ सूत्रम् १३१-तं स्यणि 'कुंथू अणदरी नामति कु:-भूमिस्तस्यां तिष्ठतीति कुन्थूः, अणुं सरीरं घेरेइ ति अणुधरी ॥ मूत्रम् १४५दुविहा 'अंतगडभूमी' अन्तः कर्मणां भूमिः-कालो । सो दुविहो-पुरिसंतकरकालो परियायतकरकाली य । जाब अजजंबुनामी ताव सिद्रिपहो, जम्बूस्वामिनं यावत् सिद्भिगमन न परतः । चत्तारि बासाणि भगवया तिरथे पवत्तिए सिझिउमारदा, एस परियायतकरकालो । तइए पुरिसजुगे जुर्गतकडभूमी-वीरः १ सुधर्म स्वामी २ जम्बूस्वामी ३ च, एतत् पुरुषयुगत्रयम् ॥ सूत्रम् १४७--'नव वाससयाईति अस्या वाचनीयाः ||
सूत्रम् १४८--पासे अरहा 'पुरिसादाणीए' पुरुषाणां प्रधानः पुरुषोत्तम इति । अथवा समवायाङ्गवृत्तायुक्तम्-"पुरुषाणां मध्ये आदानीयः-आदेयः पुरुषादानीयः" (पत्र १४-२)। उत्तराध्ययनबृहदबत्तौ "पुरुषश्चासौ पुरुषकारवर्तितया आदानीयश्व आदेयवाक्यतया पुरुषादानीयः, पुरुषविशेषणं तु पुरुष एव प्रायस्तीर्थकर इति ख्यापनार्थम् । पुरुषैा आदानीयः-आदानीयज्ञानादिगुणतया पुरुषादानीयः। (पत्र २७०-२)॥ मूत्रम् १५६-तस्याष्टौ 'गणाः' समानवाचनाक्रियाः [साधु]समुदायाः, अष्टौ 'गणधराः' तन्नायकाः सूरयः । इदं च प्रमाणं स्थानाङ्गे (मूत्र ६१७) पर्युषणाकल्पे (सूत्र १५६) च श्रूयते । दृश्यते च किल आवश्यके अन्यथा, तत्र चोक्तम्-"दस नवर्ग, गणाण माण जिणिदा ॥” (निर्युगा० २६८) ति, कोऽर्थः ! पार्श्वस्य दश गणा गणधराश्च, तदिह द्वयोरल्पायुषत्वादिकारणेनाविवक्षाऽनुमातव्येति ॥
सूत्रम् २२४-‘बासाणं सीसइराए ' चन्द्रसंवत्सरमधिकृत्यापदिश्यते जेण सो जुगाई ॥ सूत्रम् २२५--किनिमित्तं ! पाएण सहा कडाणि, पासेहिं 'उकंपियाणि ' धवलितानीति, उरि लिता, 'गुत्ता' वृतिकरण-द्वारपिघानादिभिः, [ कुड्डा] घडा, भूमी 'मटा' लन्हीकया, समंता [मट्ठा) सम्मट्ठा,
१ यचपि सूत्राद”षु किरणावत्याविवृत्तिषु च "मुहुत्ते पाण्" इति पाठ भारतो दृश्यते, तथापि चूर्णि-टिप्पनकयोः “मुत्ते पाण्" इति पाठानुसारेनैव म्बाश्याने वर्तत इति ॥ १ भमावास्यायामिवयः ॥
For Private And Personal Use Only