SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धान्यसञ्चयाः, निही इव लक्षादिप्रमाणदव्यस्थापनानि 'महानिहाणाई भवंति' भूमिगतसहस्रादिसंख्या द्रव्यसञ्चयाः । से जाई इमाई पुगपोराणाई' पुराप्रतिष्ठितत्वेन पुराणानि पुरापुराणानि । अत एवं 'पहीण' स्वल्पीभूतस्वामिकानि । 'पहीणसेउयाई' प्रहीणाः-अल्पीभूताः सेक्कारः-सेचकाः धनप्रक्षेत्तारो येषां तानि तथा प्रहीणमार्गाणि या । 'पहीणगोत्ता' नहीणं-विरलीभूतं मानुषं गोत्रागार-त स्वामिगोत्रगृहं येषां सानि तथा । 'उच्छन्नसामियाई निःसत्ताकीभूतानि । उन्छन्नशब्दः प्रहीणशब्दस्थाने वाच्यः सर्वपदेश्विति, शेषं पूर्ववत् । 'सिंघाडएसु वा सिद्धाटक-फलविशेषः, स्थापना, त्रिक-तिसृणां मार्गाणां मीलनम्।-, तुर्क-चतुणी पथां मीलनमा चत्वरं-बहूना पयां मिलनम्*,चतुर्मुख-चतुर्मुखदेवकुलिकावता महापथःराजमार्गः, 'गाम्हाणेलु वा तत्र करादिगम्या ग्रामाः, आकराः-लोहायुत्पत्तिभूमयः, नैतेषु करोऽस्तीति नफराणि, खेटानि-धूलीप्राकारोपेतानि, कटानि-कुनगराणि, मडग्बानि-सर्वतोऽयोजनात परतोऽवस्थितप्रामाणि, द्रोणमुखानि-येषां जलस्थलपथावुभावपि स्तः, पत्तनानि-येषु जलस्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आश्रमशः-तीर्थस्थानानि मुनिस्थानानि वा, "मुनीनां स्थानमाश्रमः " ( ) इति वचनात् , संवाहः-समभूमौ कृर्षि कृत्या येषु दुर्गभूमिभूतेषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थम् , सन्निवेशाः सार्थकटकादेः, घोषाः गोकुलानि । ग्रामस्थानेषु-उद्वसितेष्विति, एवं नगरस्थानेषु या । 'प्रामनिर्द्वमनेषु' प्रामजलनिर्गमेषु, एवं नगरनिर्द्धमनेषु । आपणानि हट्टानि व्यवहारस्थानानि तेषु । 'देवकुलेषु वा' यक्षशिवायतनादिषु । 'सभासु' राजसमादिषु । आरामाः-विविधळतोपेताः, ये कदल्यादिप्रच्छन्नगृहेषु बीसहितानां पुंसां क्रीडास्थानभूतास्तेषु । उद्यानानि-पत्र-पुष्प-फल-च्छायोपगोपशोभितानि, बहुजनस्य विविधवेपस्योन्नतमानस्य भोजनार्थ यानं-गमन येविति । बनेषु बनपण्डेषु वा, वनानीति-एकजातीयवृक्षाणि, वनपण्डा:-अनेकजातीयोत्तमवृक्षाः । सुसाणेघु-श्मशानगृहेषु पितृवनेषु, सुन्नागारेसु-शून्यगृहेषु, गिरिकन्दरागृहेषु, शान्तिगृहेषु-शान्तिकर्मस्थानेषु,शैलगृहेषु-पर्वतमुत्कीर्यकृतेषु गृहेषु, उपस्थानगृहेषु-आस्थानमण्डपेषु, भवनगृहेषु-कुटुम्बिवसनगृहेष्विति । वाशब्दः सर्वपदेषु दृश्यः । 'सन्निखित्ताई' सम्यग् निक्षिप्तानि 'सन्निहियाई सम्यग् निधानीकृतानि-गुप्तानिभनेकोपायैः पिधानादिभिः तिष्ठन्ति तानि सिद्धार्थराजभवने 'साहरति' प्रवेशयन्ति निक्षेपयन्ति तिर्यग्लोकयासिनो जम्भका देवाः शक्रवचनेनेति ॥ सूत्रम् ८६'गम्भत्ताए अवइन्ने तप्पभिई च णं अम्हे हिरन्नेणमित्यादि, हिरण्यं-रूप्यम् , अघटितसुवर्णमित्येके, सुवर्णन-घटिताघटितेन, विउलधणेप इह धनं गणिमादि ४, धान्यानि–चतुर्विशतिः यवगोधूमादीनि, राज्यंराष्टादिसमुदयात्मकम् , राष्टं च-जनपदम् , कोश-भाण्डागारम् , कोष्ठागारं च--धान्यगृहम् , बलं च हत्यादिसैन्यम्, वाहनं च-वेगसरादिकम् , कणयं-सुवर्णम् , रत्नानि- कर्केतनादीनि, मणयः चन्द्रकान्ताद्याः, मौक्तिकानि-शुक्तिआकाशादिप्रभवानि, शशा:-प्रतीताः, शिलाप्रथालानि विद्रुमाणि, अन्ये लाहु:---शिलाः-राजपट्टादिरूपाः, प्रदाल-विद्रुमम् , रक्तरत्नानि-पप्ररागादीनि इत्येवमादिकेन । 'संत'त्ति विद्यमानं सारं-प्रधानं स्वापतेय-द्रव्यम् । प्रीत्या सत्कारेण वस्त्रादिना ॥ मूत्रम् ९२---'तं गम्भ १०ताः सस्काः सेषकाः पं० ॥२ पर्याहारप्रवेशः निर्गमप्रवेश इत्यर्थः । For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy