SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० सावरपत्तनोद्गता च-वरवणोत्पत्तिस्थान सम्भवेति समासः अतस्ताम्, वरपट्टनाद्वा प्रधानवेष्टनका दुद्गलानिर्गता या सा तथा ताम् । 'सन्हपट्ट 'ति सूक्ष्मपट्टसूत्रमयो भक्तिशतचित्रः तानः- ताननको यस्थांसा तथा ताम् । 'सययसमुचिय'त्ति सतत - सर्वकालं समुचिता । ईहामृगाः - वृकाः, श्रषभाः - वृषभाः, तुरंग करिविगाः - प्रतीताः, व्यालाः- श्वापदा भुजगा वा, किन्नराः-व्यन्तरविशेषाः, शरभा:-आटव्याः, अष्टापदा:महाकायाः, चमरा:-आटव्यगवाः कुञ्जराः गजाः, वनलताः - अशोकादिलताः, पालता - पश्चिम्यः, एतासां यका भक्तय: - चिच्छित्तयस्ता भिचित्रा या सा तथा । 'भम्भितरिय'ति आभ्यन्तरां जवनिकां अंछाबेइति भाकर्षयति । 'अच्छुरयमित्र' आस्तरण- प्रतीतेन मृदुमसूरकेण च, अथवा अस्तरजसा - निर्मलेन मृदुमसूरकेण आस्तृतं - आच्छादितं यत् तत्तथा । 'अंगसुहफासयं' मङ्गसुखः - देहस्य शर्महेतुः स्पर्शो यस्य तदङ्गमुखस्पर्शकम् ॥ सूत्रम् ६४ -- भासणं श्यावित्ता 'अहंग' अष्टानं - अष्टावयवं यद महानिमित्तं परोक्षार्थप्रतिपत्तिकारणत्रयुत्पादकं महाशार्थं तस्य यौ सूत्रार्थों तो धारयन्ति ये ते तथा तान् । निमित्तानानि चाष्टाविमानि-अष्ट्ठ निमितंगाई, दिव्बु १ प्याय २ उन्तलिक्ख ३ भोमं ४ च । अंग ५ सर ६ लक्खणं ७ वंजणं च तिविद्धं पुणेक्कं ॥१॥ सित्यमित्यादीन्येकार्थानि औत्सुक्योत्कर्षप्रतिपादनपराणि ॥ सूत्रम् ६६ –'कयबलिक्रम्मा' स्नानानन्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा । 'कथकोय' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि - दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद् यैस्ते तथा । अन्ये स्वाहु:-- 'पायच्छित्ता' पादेन पादे वा छुप्ता:- चक्षुर्दोषपरिहारार्थं पादच्छुत्ताः कृतकौतुकमङ्गलाश्व ते पादछुप्ताश्चेति विग्रहः । तत्र कौतुकानि मषीतिलकादीनि मङ्गलानि तु सिद्धार्थकदध्यक्षतदूर्वाङ्करादीनि । 'सुप वेसाई' शुद्धात्मानः 'वेश्यानि' वेषोचितानि अथवा शुद्धानि च तानि प्रावेश्यानि च - राजसभाप्रवेशोचितानि शुद्ध वेश्यानि वखाणीति परिधाय । 'अल्पमहार्थ्याभरणभूषिताः' अल्पानि च तानि महाभरणानि च तैर्भूषिताः । सिद्धार्थकाः सर्वपाः हरितालिका- दूर्वा तल्लक्षणानि कृतानि मङ्गलानि मूर्ध्नि यैस्ते तथा ॥ मूत्रम् ६८– 'सुमिणलक्खण' 'अचिय' अर्पिता गन्यचन्दनादिभिर्देवतावत्, चन्दिताः सद्गुणकीर्त्तनेन पूजिता वखाभरणादिभिः, सत्कारिता अभ्युत्थानादिभिः सम्मानिता आसनदानादिभिः ॥ सूत्रम् ७० – ते च स्वप्नानि श्रुत्वा 'लद्वह।' स्वतः, 'गहिया' परस्मात् 'पुच्छि यद्वा' संशये सति परस्परतः, 'विणिच्छियट्टा' प्रश्नान्तरम्, अत एवाभिगतार्थं इति ॥ सूत्रम् ७१'सुविण'ति सामान्यफलत्वात् 'महासुमिणा' महाफलत्वात् । अम्हं सुविणसत्ये द्विचत्वारिंशत त्रिशत मीलनाद 'बाबर'ति द्विसप्पतिर्भवति । 'अरहंतमायरो वा जाव गर्भ यक्कममाणसि' गर्भ व्युत्क्रामतिप्रविशतीत्यर्थः । 'गय वसमेत्यादि, इह 'अभिसेय' लक्ष्म्यभिषेकः । 'दाम' पुष्पमाला । 'विमाण भवण' एकमेव, तत्र विमानाकारं भवनं विमानभवनम् अथवा देवलोकाद योऽवतरति तन्माता विमानं पश्यति, यस्तु नरकात् तन्माता भवनमिति । इह च गायाया केषुचित् पदेष्वनुस्वारस्याश्रवणं गाथानुलोम्याद हृदयमिति ॥ सूत्रम् ७८- 'असणेण जाव जीवियारिहं' जोवकोचितम् ॥ सूत्रम् ८४--- गर्भवे सति कुर्वन्ति सुभिक्षानि दुर्भिक्षप्रतिषेधात् सन्निहिं घृतगुडादिस्थापनानि, सन्निचयाः- For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy