________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१)। तत्रैकावली-विचित्रमणिमयी । मुक्ताक्ली-केवलमुक्तामयी । कनकावली-सौवर्णमणिमयी । रत्नावली - रत्नमयी । अङ्गदं केयूरं च-बाहाभरणविशेषः, एतयोश्च यद्यपि नामकोशे एकार्यतोक्ता तथापीहाकारविशेपाद् भेदोऽवगन्तव्यः । कटकं-कलाचिकाभरणविशेषः । तुटिकं-बाहुरक्षिका । कटिसूत्रं-सारसना, रत्न. मयक्षुद्रपण्टिकाकलिता श्रीणां सा भवति । दशमुद्रिकानन्तकं-हस्तालिमुद्रिकादशकम् । वक्षःसूत्रहृदयाभरणभूतं सुवर्णसङ्कलम् । 'वेच्छीसुत्तति पाठान्तरम् , तत्र वैकक्षिकासूत्र-उत्तरासङ्गपरिधानीय सङ्कलकम् । मुरवी-मुरजाकारमाभरणम् । कण्ठभुरवी-तदेव कण्ठासन्नतरायस्थानम् । प्रलम्ब-झुम्बनकम् । कुण्डलानि-कर्णाभरणानि ] मुकुट:-शिरोभूषणम् । 'चूडामणिः-केशालंकरणम् । पाचनान्तरे त्वयमलकारवर्णकः साक्षाल्लिखित एव श्यते । 'रयणसंकटुकड़'ति स्नसङ्करं च तदुत्कटं च-उस्कृष्टं स्नसकटोकटम् । 'थिम' इह प्रन्धिर्म-अन्थननिर्वृत्तं सूत्रप्रथितमालादि । बेष्टिम-वेष्टननिष्पन्नं पुष्पलैम्स्सकादि । पूरिमं-येन वंशशलाकामयं पारकादि कूर्चादि वा पूर्यते । सहातिमं तु-यत् परस्परतो नालसाहातेन सहायते । 'भलंकिय' अलङ्कृतश्चासौ-कृतालङ्कारोऽत एव विभूषितश्च-सञ्जातविभूषश्चेत्यलकृतविभूषितः। येरुलियभिसंतदंडति भिसंत-दीप्यमानदण्डम्। 'पलंबसकोरिटमल्लदाम'सकोरिण्टकानि-कोरिण्टकपुष्पगुच्छयुक्तानि मायदामानि-पुष्पमाला यत्र | 'चंदमण्डलनिर्म' परिपूर्णचन्द्रमण्डलाकार उपरि धृतं यंत्राऽऽस्ते तत्तथा । 'नाणामणिकणग' नानामणिकनकरत्नानां विमलस्य महाईस्य तपनीयस्य च सत्कावुज्ज्वलौ विचित्रौ दण्डौ ययौस्ते तथा । कनकतपनीययोः को विशेषः ! उच्यते-कनकं पीतम् , तपनीयं रक्तमिति । 'चिल्लिआउ'त्ति दीप्यमाने, लीने इत्येके । ' संखककुंद त्ति. शशाकुन्द-दकरजसाममृतस्य मथितस्य सतो यः फेनपुखः तस्य च सन्निकाशे ये ते तथा । इह च अतः रत्नविशेष इति । 'चामरायो यद्यपि चामरशब्दो नपुंसकलिङ्गो रूढस्तथापीह स्त्रीलिङ्गतया निर्दिष्टः, तथैव कचित् रूढित्वादिति । अणेगगणनायग' तत्रानेके गणनायफा:-प्रकृतिमहत्तराः, दण्डनायकाः-तन्त्रपाला:, राजानः-माण्डलिकाः, ईश्वराः-युवराजाः, तलवरा:-नरपतिप्रदत्तएटबन्धविभूषिता राजस्थानीयाः, माडम्बिका:-छिन्नमडम्बाधिपाः, कोटुम्बिकाः-कतिपयकुटुम्बप्रभवोऽवलाकाः, मन्त्रिणः-प्रतीताः, महामन्त्रिणः-मन्त्रिमण्डलप्रधानाः, हस्तिसाधनोपरिका हति वृद्धाः, गणकाः-गणितज्ञा ज्योतिषिकाः, भाण्डागारिका इत्यन्ये, दौवारिका:प्रतीहाराः, अमात्याः-राज्याधिष्ठायकाः चेटाः-पादमूलिकाः, पीठमर्दाः-श्रास्थाने आसनासीनसेवकाः, वयस्या इत्यर्थः, नगराः-नगरवासिप्रकृतयः, नगरं इह सैन्यनिवासिप्रकृतयः एतदपि दृष्टम् , निगमा:-कारणिका वणिजो वा, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपविभूषितोत्तमाङ्गाः, सेनापतयः-सैन्यनायकाः, सार्थवाहा:प्रतीताः, दूताः-अन्येषां राजादेशनिवेदकाः, सन्धिपाला:-राज्यसन्धिरक्षकाः, एतेषां द्वन्द्वस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः । 'सद्रि' सार्दै सहेत्यर्थः, न केवल तत्सहितत्वमेव, अपि तु तैः समिति-समन्तात् परिवृतः-परिकरित इति ॥ सूत्रम् ६३- अहियपे छणिज्ज 'माधवरपट्टणुग्गय' महाा च १पतदर्थशापिका टिप्पणी अष्टमपत्रे मुद्रितेति तत पक्ष द्रष्टव्या ॥१.लम्पसकादिजे.॥ ३य राजते तमे ॥
For Private And Personal Use Only