Book Title: Kalpsutra
Author(s): Bhadrabahuswami, Punyavijay, Bechardas Doshi
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 150
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'माणुम्माण इह मान-रस-धान्यविषयम् उन्मानं-तुलारूपम् । 'उस्सुक' उपकुल्कम् , मुल्कं तु विक्रयभार प्रति राजदेय द्रव्यं मण्डपिकायामिति : 'उकति उन्मुक्तकरम् , करस्तु गवादीन् प्रति प्रतिवर्ष राजदेयं द्रव्यम् । 'उक्किठें उत्कृष्ट-प्रधानम्, लभ्येऽप्याकर्षणनिपेयावा । 'भदेज विक्रयनिषेधेनाविद्यमानदातव्यं जनेभ्यः । 'अम्मेज' विकेयनिषेधादेवाविद्यमानमातत्यं श्रमेयं देवमिति । 'अभड' भविधमानो भटानाराजाज्ञादायिना पुरुषाणां प्रवेशः कुटुम्बिगृहेषु यस्मिन् । 'भदंडकोदंडिम' दण्ड-लभ्यदन्यम् , दण्ड एव कुदण्डेन निर्वृत्तं द्रव्यं कुदण्डिमम् , तन्नास्ति यस्मिन् तद् अदण्डकुदण्डिमम् । तत्र दण्डः-अपराधानुसारेण राजग्राह्यं द्रव्यम्, कुदण्डन्तु-कारणिकानां प्रज्ञापराधान्महत्यप्यपराधिनि अल्पं राजप्राचं द्रव्यमिति । 'अधमि' अविद्यमानधारणीयद्रव्यम् , रिणमुत्कलनात् 1 'गणियावरनाइज' गणिकावरैः-वेश्याप्रधाननाटकीयैः-नाटकसम्बन्धिभिः पात्रैः कलितम् । 'अणेगतालायराणु' नानाविधप्रेक्षाकारिसेवितं कुण्डपुरवरं ति । 'आसिय[सुइ सम्मज्जिया आसितं-ईपरिसक्तम् अत एव शुचिकं सम्मानितं-कचवरापनयनेन उपलेपितं-गोमयादिना । सिहाटकादि-पूर्ववर्णितम् । सम्मृष्टं-समभूम्यादिकरणेन स्थ्यान्तरापणवीविश्चिति । 'मंचामंच सुगमम् । 'लाउल्लोइयमहिये' 'लाउति लिसं-छगगादिना उल्लोवितं-देवदूष्यवितानः महितं--पञ्चवर्ण पुष्प प्रकरपुष्पगृहकरणेनेति । दर्दर-मलयाभिधानपर्वतयोः समुद्भूत चन्दनादिद्रवेग दत्तपञ्चाङ्गुलितलम् । अन्ये स्वाहुः-दर्दरः-चीवरावनई कुण्डिकादिभाजनमुखं तेन गालितेन वा । 'वाघारियमल्ल' वाघारितं-ऊ कृतपुष्पगृहाकारि सर्वत्रापि माल्यदामकलापम् । कुन्दरकादि पूर्ववत् । नटाः-नाटककर्तारः, 'नट्टग' ये स्वयं नृत्यन्ति, जल्लाः-वरत्राखेलकाः, मल्लमुष्टिका:-मल्ला एवं प्रतीताः, वेलम्बकप्लबकाः-उत्प्लुत्य ये नृत्यन्ति मुस्वाधनेकपकारान् दर्शयन्ति च, कथकपठका:-प्रतीताः, लासका:-रासकान् ये ददति, 'भारक्खग' भारक्षकाः लबा:-वंशनर्तकाः, महाम-गौरीपुत्रकाः मालिका इति प्रसिद्धाः, तूणइला:-तूगीरधारकाः, तुम्बाः-किन्दरिका आलपन्यादिवादिनः, वीणिकाः-वीणावादिनः, अनेके तालाचरा:-ये तालान् कुश्यन्तः कथां कथयन्ति । 'अणुधुयामुयंग अनुभूताः-वादनाथ वादकैरविमुक्ता पृदा यस्मिन् । 'अमिलायमल्लदाम अम्लानपुष्पमालम् 'पमुइयपकीलिय' प्रमुदितजनयोगात् प्रमुदितम्, प्रकीडितजनयोगात् प्रकीडितम् , ततः कर्मधारयोऽतस्तम् । 'सपुरजग' सह पुरजनेन जनपदेन च-जनपदसम्बन्धिजनेनायं सकर कि भदेहं बमेज अमरप्पस अदरकोरिमै अधरिमं गणियाबरनाला कलियं अगतालायराणुचरियं करेहकारवेत, अजेग २ ता कुंरपुर नगर समितरबाहिरियं आसिय[सम्मपितोषलेषियं सिपाडगतियपउपचरचउम्मुहमहापहेसु सम्म रस्तरायणकोहियं मंचारमंचकलिय लाउल्लोइयमधियं पररदिजपचंगुलितलं वग्घारियमालदामकलावं कालागुरुपवरकुंदुरुकतुकडझंतश्रूषमघमतगंधुत्थुवाभिरामं सुगंधपरगे धियं गंधषट्ठिभूयं गडनगजलमल्लमट्टियवेलंबगपषगगपटकलासगारखगलंखामन तणासषधीणियअणेगतालायराणुमरिय अणुध्धुयमुांगं अमिलायमल्लयाम पमुख्यपकोलिय. सपुराजगडाणषयं करेह कारवेह, करेता कारवेत्ता य भूयसहस्वं च मुसलसहस्सं च उस्स बेह, उस्सवित्ता यमम पयमापत्तियं पचपिणेह ॥ ९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255