________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
वि भण्णति तेसिं अंडयं ॥ सूत्रम् २७२-- लेणमुहुमे' लेणं--आश्रयः सत्वानाम् । उत्तिगलेणं गद्दभगउकेरो । भूमीए भिगू फुडिया दाली स्फुटिता राई] । 'उजुर्ग' बिलं! 'तालमूलगं। हेटा विन्छिण्ण उवरि नुणुग। 'सं मुकाबल' भर्मतयं ॥ मूत्रम २७४-" वासावासं० "। इयाणि सामण्णा सामायारी-दोसु वि कालेसु विसेसेण बासासु आयरिश्रो दिसायरिओ सुत्तःथं वाएछ । उक्झाओ सुत्तं वाएति । पवत्ती णाणादिमु पबत्तेति--[gणे पढ़ परियट्रेहिं मुणेहिं उदिसावेहिं एयं १ देसणे दसणसस्थाई पढ परियहिं मुणेहि वा २ चरित परिछत्तै वहाहिं, अणेसण दुपहिले हिताणि करेंत वारेति, वारसविहेण तवेण जोयावेति, जो जम्स जोगो ३ । थेरो प्रतेमु चेव जाणादिय सीतते थिरीकरेति पडिचोदेति, उजमतं अणुवूहति । गणी अण्णे आयरिया मुत्तादिणिमित्तं उपसंपण्णग! । गणायच्छेइया साधू घेत्तुं बाहिरखेते अन्छति उद्रावणा-पधावण-खेत्तोवधिमागणे असिवादिसुं उजुत्ता । अणं बा जं 'पुरनो कट्ठ' पुरस्कृत्य मृदुक्खिया परोप्पर पुच्छति; खेतपडिलेहगा वा दुगमादो गता ते अण्णमण्णं पुरतो कातुं विहरति, अणापुच्छाए ण वति । किं कारणं ! वासं पडेज, पडिणीतो बा, अहवाऽऽयरियबाल-खमग-गिलाणाण घेत्तव्यं, तं च ते अतिसयजुचा जाणमाणा कारणं दोवेत्ता । पञ्चवाया-सेहसण्यायगा वा असंखडयं वा केणति सद्धि पडिणीओ वा । एवं बियारे वि पडियमुच्छियादि पच्चयाता ॥ पत्रम् २७५ --गामाणुगाम कारपिओ दूतिज्जति । मुत्रम् २७६-'अप्रगतरं वा विगति । खोरादि, 'एचदियं ' एत्तियं परिमाणे, ' एवतिखुत्तो' एचियवारातो दिवसे वा मोहुभवदोसा खमग-- गिलाणाणं अगुणगाता॥ मूत्रम् २७७-'अण्णयर तेगिच्छं' वातिय-पत्तिय सेभिय-सगिपाता आतुरो, वेजो पडिचरओ, भोसध-पत्थभोयणं 'आउद्वित्तए' कोत्तए, करणार्थ आउशब्दः ।। सूत्रम् २७८- अण्णतरं ' अद्रमासादि 'ओरालं' महल्लं । समत्थो असमत्यो वेयावरचकरो पडिलेहणादि करेंतओ अधि, पारणगंवा संधुऋणादि अस्थि ॥ मुत्रम् २७९--भत्तपच्चरखाणे नित्थारतो न णित्यारओ, समाधिपाणगं णिज्जवगा वा अस्थि, णिप्फत्ती वा अस्थि गन्धि । - अपातरं उहि "ति वस्थ-पत्यादि ट्रैक । अधासन्निहिता, अणातावणे कुत्थणं पणतो । अह अस्थि पडियरगा उल्लति हरिज वा उदगवधो जायते, तेण विणा हाणी ॥ मत्रम् २८१---" वासायासं०"। आणभिगहियसे जासणियस्स मणिकोहिमभूमीए वि संथारो सो अवस्स घेत्तन्यो । विराहणा " पाणा सीतल कुंधू" सीतलाए भूमीए अजीरमादी दोसा, आसणेण विणा कुंथूसंघट्टो, णिसेजा मइलिजति, उदगवधो महलाए उबरि, हेद्रा वि आदाणं कर्मणां दासाणं वा । उचं च कुचं च उच्चाकुचं, न उच्चाकुचं अणुच्चाकुच्च । भूमीए अणंतरे संथारए कए अवेहासे पिवीलि कादिसत्तवधा दी जाहो वा इसेज्ज तम्हा उच्चे कातन्यो। उक्त च
हत्थं लंबति सप्पो०गाधा । कुन्चे संघसरण कुंथू-मंकुणादिवधो । 'अणटाबंधी । पक्वरस
१ पाणाणि गिम्ब प्रत्यः ॥ ९ "क" इति चतुःसंख्यायोतकोऽक्षरा । ३ अनिहायांड इत्यर्थः ।। ४दीहादीओ या प्रश्य- ॥
-
-
---
--- --- --
--
For Private And Personal Use Only