SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ति िचत्तारि बाराभो बंधति, सझायादी पलिमंशो पाणसंघट्टणा य । अहवा 'अणट्ठाबंधी ' सत्तहिं हहिं पंचहि या अपहि बंधति । 'अमियासणितो' सबद्रासणितो ठाणातो ठाणसंकर्म कोमाणो सके नहेति । अगाताविरस संथारगपादादीणं पणग-कुंथूहि संमजते, तक्क-जअणुप्रभोगे उपभोगणिथए य, श्रधिकरणं, उब जमाणस जीवनधो, असभितो ईरियादिसु । भासणे संपाइयो, दुष्णेयो णेहछेतो ततियाए । पढमचरिमासु दोडं, अपेहअपमज्जणे दोसो ॥१॥ णेहो-आउकातो चेब। 'हछेदो' परितो या ण वा दुबिण्णेतो ततियाए ' एसणाए समितीए ति । अभिक्खणं अभिक्खणं टाप-गिसीयण-तुअट्टण-उवहिदाणणिश्वेवे । तहा जहा एयाणि डागाणि संथारादीणि या परिहरति तहा तहा संजमे दुआराधए । जो य पुण अभिग्गहीतसेज्जासणितो भवति तस्यानादानं भवति कर्मणामसंयमस्य वा । उच्चो कातव्यो, अकुच्चो वैधियो । अदाए एकसि पवरस अड्डगा चत्तारि । बदासणेण होयब्वं, कारणे उद्वेति । संथारगादी आतावेयव्वा, पमज्जणसीलेण य भवियव्यं । जहा जहा एताणि करति तहा तहा संजमा सुटु भाराहितो भवति, सुकरतो या ततो मोकखो भवति ।। मूत्रम् २८२-" वासायासं ततो उच्चार० ।" ' तैयो 'त्ति अंतो ततो अधियासिताओ, भगहियासियाओ वि तैयो, आसणे माझे दूरे एकेका यापायणिमित्तं, एवं बाहिं पि ३१ 'उस्स' प्रायसः । 'प्राणा बीजावगा' संखणग-इंदगोवगादि प्राणाः महुगुभिण्णा बीजातो, हरिता जाता, आयतनं स्थानम् ॥ मूत्रम् २८३-- " वासाबासं ततो मत्तया ओगिहितए, तं०-- उन्धारमत्ता ३।" विवेलाए अरेते आविराहणा, वासने संजमविराहणा, बाहि णितस्स गुम्मिया देगहणं लेण मत्ता वासिरिता बाहिं णेत्ता परिवेति । पासवणे वि आभिग्गहिओ, धेरेति, तस्सासति जो जाधे वोसिरति सो ताहे धरेति, गणिविखवति, मुवंतो वा उच्छंगे द्वितयं चेव उपरि दंडए वा दोरेण बंधति, गोसे असंसणियाए भूमीए अपात्थ परिट्रवेति ॥ सूत्रम् २८४ासारासं० णो कप्पति णिग्गंथा २ परं पाजोसवणातो गोलोममेत्त| वि केसा जाव संवच्छरिण थेरकप्पे। 'उवातिणावेत्तए ' ति अतिकामेत्त५ । केसेलु आउकातो लग्गति सो बिराधिज्जति. तेमु य उल्लेते छप्पतियातो सम्मुन्छति, छप्पइयाओ य कंडूयतो विराधेति, अप्पणो वा खतं करेति, जम्हा गते दसा तम्हा गोलोमप्पमाणमेत्ता विण कप्पनि । जति छुरेण कारति कत्तरीण वा आणादीता, सम्पतियातो छिज्जति, पच्छाकम्मं च पहाचितो करेति, ओहामणा, तम्हा लोओ कातनी, तो एते दोसा परिहरिता भवंति । भवे कारणं ण कोजा वि लोयं, अमह ग तरेति अहियासेतुं, लेाय जति कीरति अण्णो उवद्दयो भवति, वालो मवेज वा धम्म वा डेज, गिलाणो वा तेण लोओ ण कोरति । जइ कत्तरी कारेति पक्खे पक्खे कातव्वं, अध छुरेणं मासे मास कातञ्च । पढमं छुरेण, पन्छा कत्तरीए । अप्पाण दैवं घेत्तूण तस्स.वि हस्थ-धावणं दिज्जति एस जयणा । १-२-३-४ तिस इत्यर्थः ॥ ५ पायसमित्यर्थः । प्राणा प्रत्य० ॥ ६ लोतो प्राय | लोयो प्रयन्स रेषु ।। ७वं पानीयमित्यर्थः ।। २८ -- -- - For Private And Personal Use Only
SR No.034664
Book TitleKalpsutra
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay, Bechardas Doshi
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages255
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_kalpsutra
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy