________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११.
धुवलोमओ उ जिणाणं, घेराण गुण वासामु अत्रम्स काययी। पक्विया आरोषणा जयाणं सध्यकालं । महवा संथास्यदोराण पक्वे पक्खे बंधा मेातव्या पडिले हेयन्चा य 1 अहया पविषया आरोवणा केसाणं कृप्तरीए, अण्णहा परिछत्त । मासितो खंणे, लाओ छण्हं मासाणं थेराणं, नरुणाणं चाम्मामिभो। संब-हरिओ ति या वासरत्तिओ ति वा एगटुं । उक्तं -
"संवच्छरं वा वि परं पमाण, 'वीयं च वास ण तहि वसेज्जा ।"
एस कप्पो ' मेरा मजाया, केरस ! धेरणं भणिता आपृच्छ-भिक्वायरियादि वित्ति-पाचवसाय जाद मन्तग ति । जिणाण यि एन्थ किंचि सामणं, पापणं पुणयेराणं ॥ मुत्रम् २८५----वासा. वासं० णो कप्पति णिगंथा २ परं पजोसवणातो अधिकरणं यदित्तए, अतिकामयित्वेत्यर्थः । वदित्तए जया अधिकरणपुत्ते 1 कताइ ठवणादिवसे चेव अधिकरणं समुप्पणं हे।ग्ज तं तदिवसमेव खामेयव्वं । जो परं पजोसवणाती अधिकरणं वदति सो 'अकप्पो' अमेरा णिहियन्वो गणातो, तम्बालपत्रज्ञातवन् । उनसंत उपद्विते मूलं ॥ मूत्रम् २८६-~वासावासं० पजेसिविताणं ' इह खल ' पवयणे 'अजेव' पजोसपणादिवसे ' कक्खडे ' महल्लसदेणं, कडए. जकारमकारहिं, 'वुमहो' कलहो । सापामारी वितहकरणे तत्श्रऽयगधे सेहेण गतिणितो खामेयचो पढमं । जति वि रातिणिो अमरो. पन्ना गतिणितो खामेति । अह सेहो अष्ट्रधम्मो ताहे गतिणितो खामेति एटमं । 'खमिया' सहियव्यं सयमे । खामे यचो पगे, उपसमिया अध्पणा अण्णेसि पि उबसमा कायवो, उनसमेय संजता संजीगण य ।
जं अजयं समीखल्लएहि ० गाथा | तादो भेदो० गाथा । ' सम्मुती ' सोमणा गती सम्मुती गगदोसहितया, '
सं त सझाया उत्तेहिं होय वं, अधचा · संपुग्छणा ' मुत्तस्येसु कायबा, ण कसाया बोदव्या । जम्वामिनो वा अवामिते या उवसाति नस्स अधि आराहणा मागादि ३, जो ण उनसमति तम्स थि । एवं ज्ञान्या तम्हा अप्पमा चेर उपसमितव्वं जति एगे स्वामितो वि ण उवसमति । कहा कि निमित्त ! जेण' उसमसारं ' उवसमप्पभवं उपसममूलमित्यर्थः, ममणभावो सामण मत्रम् २८७ --बासासु वाघातणिमित्तं तिष्णि उवासया नव्या । का सामाचारी ! उन्यने-धेउच्चिया पडिलेहा पुणो पुगी पाडले हिज्जति संसते असंसरो, तिणि वेलामो-कवण्हे ? भिवं गतेसु २ वेतारियं ३ । जे अण्णे दो उनसया नेसि वेल्विया पहिलेहा' विणे दिणे निहालिनि, मा कोति ठाहि नि ममत्तं वा काहिति,
१ बितियं प्रत्यन्तरेषु ॥ २ गाये इमे कल्पलघुभाष्यगते । तर सम्भूर्ण एवम्जं अभिनय समीसलपहिं तवनियमबभमइप 1 तं दाणि पच्छ नाहिसि, छडितो सागपत्तेहि ॥ २७१४॥ सावो मेदो अयसो, पाणी सण-बरित्त-नाणाणं । साहुपदोसो संसारवडणो साधिकरणस्स || २७०८ ॥ ३ बोढवा । अहो भणस्थलाणे था दक्षिण बा() नो शामितो रित्त्यातरे ॥
For Private And Personal Use Only