________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततिए दिवसे पाइपुंछगेण पमज्जिजति ।। सूत्रम् २८८---घासावासं० अण्णतरं दिसं वा ट्रेक अणुदिसं या रकै अभिगिन मिक्खं सण्णाभूमि वा गमित्तए कद्देउं आयरियादीण सेसाणं पि. एवं सव्वस्थ थिसेसेण वासासु । जेण 'उस्स' प्रायसः तयसंप्रयुक्ता छवादी पन्छित्तनिमितं संजमणिभित्ते च चरति, योऽन्यवरति स पडिचरति । पडिजागरति गवेसति अणागच्छंत दिस वा अणुदिसं या संघाडगो ।।
मूत्रम् २८९.-" वासावासं पञोसवियाण." चत्तारि पंच जोयाण नि संथारगोवत्सग-णिवेसणसाधी बाडग-वसभागाम-भिक्खं कातुं अदिटे वसिम जाद चतार पंच जोयणा अलभते, एवं वास. काप ओमणिभिरा गिलाणवेजणिमित्तं वा, गो से कप्पति तं स्यणि जहिं से छद्धं तहि चेत्र यसितए, भहवा जाय चनारि पंच जोयाणई गंतुं अंतरा कप्पति वथए ण तत्थेव जत्थ गम्मति, कारणिो वा वसे-जा॥ सूत्रम् २९०-“इचेतं संयछरियं"।' इस्ते' उपप्रदर्शने | एस जो उको भणितो सांवःसरिकश्चातुर्मासिक इत्यर्थः । 'थेरकप्पो' धेरमजाता धेरसामायारी, ग जिणाणं, अधबा जिंणाण वि किंचि एश, जधा "अगिहंसि"। अहासुर' जहा सुरो भणित, न सूकन्यपेतम् । तथा कुर्वतः अहाकप्पो भवति, अपगहा अकप्पो । अधामग्गं, कई मम्गो भवति ! एवं कैरेंतस्स गाणादि ३ मग्गो। 'बधान चं' यथोपदिष्टम् । 'सम्यग् ' यथावस्थितं कायवाङ्मनोभिः । फासेत्ता' असंवेत्ता । 'पालेत्ता' क्विता । सोभित करणेण कतं । 'तीरित' मीतं अन्तमित्यर्थः । याबदायुः आराधेत्ता अणुपालणाए. य करते साभि किहितं । पुष्ण चाउम्मासितं तेणे करतेण उदिसतेण य आसाहतो भवति, या विरायो । गाए. 'उबदेसेण य करतेण अणुपालिओ भवइ, अण्णेहि पालिस जो पच्छा पालति सो अणुपालेति । तम्स एवं पारितास किं फलम् ! उच्यते, तेणेव भवग्गहरु: सिमति, भरगतिया दोन्चेणं, एवं उकासिगाए आराणाप । मझिमियाए तिहिं । जष्णियाए समऽ ण बालेति ।। किं स्वेच्या भगति : नेत्यु अने, निदेसो कीरति गुणो... सूत्रम् २९१-तणं काले तेणं समएणं समणे भगवं महाबीर रायगिहे णगरे सदेवमणुयासुराए परिसाए' उद्घाट्य शिरः परि-सर्वतः सीदति परिषत् 'म 'टतो' मझगती · एवं आइनम्बइ ' एवं यथोक्तं कहेति, भासति बायोगेण, पवेति अणुपालियस्स फलं , ' परवेति ' प्रति प्रति स्वेति । 'पन्जोसवाकोपो' ति वारसारसमजाता } बजेो! लिमिंग। द्विदणं निका चनार्थे. एवं कर्त्तव्यं नान्यथा । सह अधेण सअटुं । सहेतुं न नहेतुकम् । 'सनिमिः सकारण' अणणपालितस्स दोसा अयं हेतुः, अपवादो कारण जहा सर्रातिराने मासे वीतकी पोसवेयञ्च । किनिमितं हेतुः, पाणं अगारीहि अगाराणि सट्टाए कडाण । कारणे उरेण नि पजोसति आसाढष्णिमाप । एवं सत्यत्ताणं विभासा । दोसदरिसणं हेतुः, अरबादः कारणं । सहेतुं सकारणं भुमो भुजो' पुणो पुणो उवदंसेति । परिग्रहणान सावगाण विकहिज्जति, सभोसरणे कड्विजति पम्जोसमणाकप्पो ॥
॥ अट्टमं अज्झयणं परिममातम् ॥ १-१ क इत्ययं चतुःसंख्यावेदकोऽक्षराः ॥करतेज सोभितमल जाणादि प्रव० ।।
For Private And Personal Use Only