________________
વિશેષાવશ્યક મહાભાષ્ય.પણ ટીકાનું અસ્તિત્વ
[१31 सयलं । कश्चासौ ? आवश्यकानुयोगः । अवश्यक्रियानुष्ठानादी आवश्यकम्, अनुयोजनमनुयोगः अर्थव्याख्यानमित्यर्थः, आवश्यकस्यानुयोग आवश्यकानुयोगः तम् आवश्यकानुयोगम् । गृणंति शास्त्रार्थमिति गुरवः, ब्रुवन्तीत्यर्थः, ते पुनराचार्याः अर्हदादयो वा, तदुपदेशः तदाज्ञा गुरूपदेशानुसारः, गुरूपदेशानुवृत्तिरित्यर्थः, तया गुरूपदेशानुवृत्त्या गुरूपदेशानुसारेणेति । तस्स फल० गाहा ॥
.. [प्रवर्तकप्रति, पत्र १] ઉપર કહેવાઈ જ ગયું છે કે ભગવાન શ્રી જિનભદ્ર ક્ષમાશ્રમણ, ટીકાની રચના કરતાં, એકાએક સ્વર્ગવાસી થઈ ગયા છે; એટલે તેનો ઉપસંહાર, પુપિકા કે પ્રશસ્તિ આપણને મળી શકે તેમ નથી. આ સ્થિતિમાં પ્રસ્તુત ટીકાના રચયિતા ભગવાન શ્રી જિનભદ્રગણિ ક્ષમાશ્રમણ છે કે હતા એ હકીકત આપણને તેમના પિતાના શબ્દોમાં મળી શકે તેમ નથી, પરંતુ એ હકીકત આપણને ઉપરોક્ત ટીકાને પૂર્ણ કરવાનું મહાન પુણ્ય કાર્ય કરનાર ભગવાન શ્રી કાર્યવાદિગણિ મહત્તરના ટીકાનુસંધાનના પ્રારંભિક અંશમાંથી મળી શકે છે, જે અંશ આ નીચે આપવામાં આવે છે :
ण ह वइ० गाहा ॥ सौम्य ! " न ह वै [स] शरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः” इत्येषां च वेदपदानां न वाक्यार्थमवबुध्यते भवान् अतः संशेते किमिह बन्धमोक्षौ स्यातां न वेति । न चेह संशयोऽनुरूपस्ते, यतो निष्पष्टमेवेदमुच्यतेसशरीरस्येति । बाह्याध्यात्मिकानादिशरीरसंतानमयो बन्धः । तथाऽशरीरं वाव सन्तमित्यशेषशरीरापगमस्वभावो मोक्ष इति । छिण्णम्मि० गाहा ॥
निर्माप्य षष्ठगणधरवक्तव्यं किल दिवंगताः पूज्याः ।
अनुयोगमार्यदेशिक ( ? ) जिनभद्रगणिक्षमाश्रमणाः ।। छ । तानेव च प्रणिपत्यातः परमविवि ?)शिष्टविवरणं क्रियते । कोडार्यवादिगणिना मन्दधिया शक्तिमनपेक्ष्य ॥१॥ संघटनमात्रमेतत् स्थूलकमतिसूक्ष्मविवरणपदस्य । शिवभक्त्युपहृतलुब्धकनेत्रवदिदमननुरूपमपि
॥ २ ॥ सुमतिस्वमतिस्मरणादर्श(?)परानुवचनोपयोगवेलायाम् ॥
मद्वदुपयुज्यते चेद्, गृह्णन्त्वलभा( सा )स्ततोऽन्येऽपि ॥ ३ ॥ अथ सप्तमस्य भगवतो गणधरस्य वक्तव्यतानिरूपणसम्बन्धनाय गाथाप्रपंच:-ते पव्वइए सोउं०। आभटो य० । किं मण्णे अस्थि देवा० तं मण्णसि रयिता० । सच्छंदचारिणो पुणः । दे मौर्यपुत्र ! आयुष्मन् काश्यप ! त्वं मन्यसे-जारकाः संक्लिष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया परतन्त्रत्वात् स्वयं च दुःखसंप्रतप्तत्वाद् इहाऽऽगन्तुमशक्ताः, अस्माकमप्यनेन शरीरेण तत्र गन्तु कर्मवशतयैवाशक्तत्वात् प्रत्यक्षीकरणोपायासम्भवादागमगम्या एव श्रुति-स्मृतिग्रंथेषु श्रूयमाणाः श्रद्धेया भवन्तु; ये पुनरमी देवा ते स्वच्छन्दचारिणः कामरूपाः दिव्यप्रभावाश्च किमिति दर्शनविषयं नोपयान्ति ? किमिह नाऽऽगच्छन्तीत्यभिप्रायः, अवश्यं न सन्ति, येनास्मादृशानां प्रत्यक्षा न भवन्ति अतो न सन्ति देवाः, अस्मदाद्यप्रत्यक्षत्वात्, खरविषाणवत् श्रूयते च श्रुत्यादिषु, तद् आगमप्रामाण्यादनुमानगम्यत्वाद्वा परमाण्वादिवत् किं सन्तीति । एवं भवतो देवेषु संशयः । मा
१. “अनुयोगमार्गदेशक" मेव। 48 सही सलवे छे. . २. "सुमतिः स्मरणादर्शः " मे। पा: मी सगत सारे छे..
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org