________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ उत्तरार्धम् ]
१९५
}
भावार्थ - जो परम्परा से श्राया हो, अथवा जिसके द्वारा जीवादि पदार्थों 'का पूर्ण ज्ञान हो, उसे श्रागम कहते हैं । जैसे कि - लौकिक और लोकान्तरिक । लौकिक श्रागम उसे कहते हैं, जिनको सम्यक्त्व रहित अज्ञानी जीवों ने रचा हो । जैसे कि-रोमायण महाभारतादि । ये लौकिक श्रागम हैं ।
लोकोत्तरिक श्रागम उन्हें कहते हैं, जिनको पूर्ण ज्ञान और दर्शन को धारण करने वाले, भूत भविष्यत् और वर्तमान तीनों काल के पदार्थों के ज्ञाता, तीन लोक के जीवों से पूजित सर्वज्ञ सर्वदर्शी श्री अरिहन्त भगवान् ने बनाया है । जैसे कि- द्वादशाङ्ग रूप गणिपिटक । क्योंकि
'श्राप्तवचनादिनिबन्धनमर्थज्ञानमागमः । श्रर्थात् 'आप्त वचनादिकों से होने वाले पदार्थों के ज्ञान को आगम * कहते हैं ।
इस से यह सिद्ध हुआ कि लौकिक श्रागमों के प्रणेता पुरुष श्रात्मश्चानी नहीं है । इस लिये वह प्रमाणभूत नहीं है । और द्वादशाङ्गी प्राप्त रूप होने से प्रमाणभूत है ।
* प्रथागमो लक्ष्यते — प्राप्तवाक्यनिबन्धनमर्थज्ञानमागमः ।
त्रागम इति लक्ष्यमवशिष्टं लक्षणम् ग्रर्थज्ञानमित्येतावदुच्यमाने प्रत्यक्षादावतिव्याप्तिः, श्रत उक्तम्' वाक्यनिबन्धन' मिति । 'वाक्यनिबन्धनमर्थज्ञानमागम' इत्युच्यमाने ऽपि यादृच्छिक संवादिषु विप्रलम्भवाक्यजन्येषु सुप्तोन्मत्तादिवाक्यजन्येषु वा नदीतीरफलसंसर्गादिज्ञानेष्वतिव्याप्तिः । अतः उक्तमाप्तेति, प्राप्तवाक्यनिबन्धनज्ञानमित्युच्यमाने ऽपि श्राप्तवाक्यकर्म के श्रावणप्रत्यन्ते ऽतिव्यादितः । श्रुतः उक्तम्–'श्रर्थे' ति, अर्थस्तात्पर्यरूप इति यावत् । 'तात्पर्यमेव वचसी' त्यभियुक्तत्रचनात् । ततः - श्राप्तवाक्यनिबन्धनमर्थज्ञानमित्युक्तमागमलक्षणं निर्दोषमेव । यथा - " सम्यग्दर्शनज्ञानचरित्राणि मोक्षमार्गः ।” ( त० । १ । १ । ) इत्यादि वाक्यार्थज्ञानम् । 'सम्यग्दर्शनादित्रयमेव मोक्षस्य सकलकर्म चायस्य मार्ग उपयो न तु मार्ग: । ततो भिन्नलक्षणानां दर्शनादीनां त्रयाणं समुदितानामेव मार्गत्वं न तु प्रत्येकमित्यर्थः, मार्ग इ. येके वचनप्रयोगात् तात्पर्य सिद्धि: । श्रयमेव बाक्यार्थः । अत्रैवार्थे प्रमाणं साध्यसंशयादिनिवृत्तिः प्रमितिः । कः पुनरयमाप्त इति चेदुच्यते । श्राप्तः प्रत्यचाप्रमितसकलार्थत्वे सति परमहितीपदेशकः । प्रमितेत्यादावेवोच्यमाने च तकेवलिप्वतिव्याप्तिः । तेषामागमप्रमितसकलार्थत्वात् । अतः उक्त प्रत्यक्षेति । प्रत्यक्ष प्रमितसकलार्थं इत्येतावदुच्यमाने सिद्धवतिव्याप्तिः । श्रतः उक्त' 'परमेत्यादि' परमं हितं निश्रेयसम् । तदुपदेश एव श्रर्हतः प्रामुख्येन प्रवृत्तिः, अन्यत्र तु प्रश्नानुरोधादुपसर्जनत्वेनेति भावः । नैवंविधः सिद्धपरमेष्ठी तस्यानुपदेशकत्वाद । ततोऽनेन बिशेषी न । तत्र नातिव्याप्तिः । श्राप्तसद्भावे प्रमाणमुपन्यस्तम् । नैयायिका व्यभिमतानामाप्ताभासानामसर्वज्ञत्वात् प्रत्यक्षममितेत्यादि विशेषणेनैव निशसः । न्यायदीपिका ।
For Private and Personal Use Only