Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 24
________________ अत एव प्रत्येक प्रस्तावनायामत्र वयं सुपर्वसरस्वत्याः कमपि विरलं प्रवाहं विलोकयामः । भाषाप्रवाहेऽत्र सानुप्रासाः शब्दाः, यङलुगन्तसिद्धाः क्रियाः, समास-सन्दृब्धानि वाक्यस्खण्डानि क्वचित् विक्लष्ट-प्रयोगाः, सम्प्रदायसिद्धान्तभूयिष्ठा पदावली, शास्त्रकोटिमधिश्रितो वर्णविन्यामोऽनतिप्रसिद्धशब्दाविरलप्रयोगाश्च परिलक्ष्यन्ते । प्रस्तावनागद्यानि ___ कवीनां निकषभूते गद्ये विद्याऽनवद्या द्योतते, हृद्या पद्या माद्यति, यद्यप्यद्यावयं गधते दीर्घदीर्घतरसमासशालि गद्य तथापि दण्डि-सुबन्धु-बाण-सोडूढल-धनपालादीनां गद्यमिव कापि चित्रा शैली श्रीमदागम'द्धारकालेखितासु प्रस्तावनासु निर्वर्ण्यते । एकतश्चर्णकाभिधं' गचं चमत्करोति चित्तं, परतश्चोत्कलिकाप्राय दीर्धसमासाश्रयं गचं च सन्तानयति चेतःप्रहादनम् । मुक्तक-वृत्तगन्धिगद्ययोरपि निपुणोपन्यासः ‘कलिकेव' कलयति कौतुककमनीयताम् । संयुक्तवर्णेषु 'मधुर-श्लिष्ट -विश्लिष्ट-शिथिळ-हादिर्णानां नृत्यत्पदप्रायताऽन्त्यानु १-२-साहित्यदर्पणस्य षष्ठे परिच्छेदे गद्यलक्षणं यथा वृत्तबन्धोज्झितं गद्य मुक्तकं वृत्तगनधि च । भवेदुत्कलिकाप्रायं चूर्णकं च चतुर्विधम् ॥३३०॥ आवं समासरहितं वृत्तभागयुतं परम् । अन्य दीर्घसमासादयं तुर्य चाल्पसमासकम् ॥३३१॥ चूर्णकादिगोदाहरणानि यथा 'वीतरागस्तोत्र'प्रस्तावनायाम्"- तत्रापि निस्सत्त्वाद् देशस्य अतिहसीयस्त्वाद्धर्मबुद्धः, परायणत्वान्मान गिर्यारे हे अ.८ बुद्धत्यारत्वातवमार्गस्य, पलायितप्रायस्वाज्ज्ञानस्य, व्यापृतत्त्वादनार्यभाषारचेः, तुन्द परिमृजबहुलत्वाल्ले कस्य संस्कारहीनत्वान्मतेः, इत्यादि मुक्तकाभिधं गद्यम् )। दीर्घसमासाश्रयमुत्कलिकाप्रायञ्च गद्यं यथा कर्मग्रन्थोपोद्घाते-- 'आकलनीयमिदकं कलावत्कलापाकलनीयाऽकल्प्पाऽकलङ्किताऽविकलकलनकलापरिकलिताऽऽकल्पाविकलितकीर्तिकन्दकमनाऽनेकान्तप्रकटनकोविदकल्पान्तकालविशकलिताकार कविकृताने काकान्तकाकान्तकान्तिकर्तनविकर्तनश्रीमदकलकलाकल्पिताकलनीयार्थ चूर्णकामिधं गद्यं च तत्रैव "भूतिभूषितविग्रहपरिचर्यापराणान् , मतान्तराविष्टान्तरात्मना, यवनारतु विवेकम तिवारिधर पचनाः, भूत्यम्बर भूभूधोद्भूतिनिबन्धनतया'-इति वाक्यखण्डामि । एवमेव वृत्तगन्धीनि, कलिकारूपाणि, संयुक्तवर्णभूयिष्ठानि च गद्यखण्डानि तत्र तत्रोधानि । ३- कलिकालक्षणं यथाह स्तवमालाभाष्ये जीषदेवः कला नाम भवेत्तालनियता पदसन्ततिः । कलाभिः कलिका प्रोक्ता तभेदाः षद् समीरिताः ॥ कलिका चण्डवृत्ताख्या दिगादिगणवत्तका। तथा त्रिभङ्गोवत्ताख्या मण्या मिश्रा च केवला" इति । १- तत्र संयुक्तवर्णानां नियमो दशधा च ते । मधुर-लिष्ट-विश्लिष्ट-शिथिल-हादिनस्वमी । भियन्ते हस्वदीर्धाभ्यां ते दर्यन्ते स्फुटं यथा ॥ -त्यादि श्री गोविन्दविरुदावली भाष्ये

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188