Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 142
________________ श्रीकर्मग्रन्थ० उपो० टिप्पणी ] तस्मै विस्तृतविभवा माहात्म्यवती या अन:पप्रतिष्ठा, तस्यै कल्पः समर्थः तस्मिन् । एतद्धि प्राक्तने 'श्रीमति कल्पे' इति पदसूच्यश्रीकल्पसूत्रस्य विशेषणं विज्ञेयम् । ११२. सुराणां असुराणां यः विसरः=समूहः, तत्कृता या परिचर्या पूजाख्यातिः, तदवसरे संसृष्टः= सम्यक्प्रकारेण व्याप्तः शिरसां शेखराणां-मुकुटानां खरतरा=विशिष्ट दीप्तिमन्तो ये मयूखाः= किरणानि, तेषां या माला=श्रेणिः, तस्या सङ्गः-दीपनरूपः येषुदी इति तात्पर्यानुसारिणी व्युत्पत्तिरत्रावबोध्या। ११३. प्रवचनस्य-आवश्यकादेरागमस्य या वृत्तिः टीका, तस्याः विधानं-विरचनं, तेनाऽवाप्तः अवतारः यस्याः, एतादृशी या कीर्तिरूपा नटी, तया नाटितः शिरोधूननाऽऽदिना नाकनाथः=इंद्रः यैरिति । ११४. इतिहासस्य-पुरातनवृत्तस्य साधनैः साक्षीरूपतत्कालीनोल्लेखादिभिः शून्यो योऽनेहाः कालः __ अतिप्राचीनः इत्यर्थः, तदर्थ साधितानि-सज्जीकृतानि विविधग्रन्थाऽऽलोडनोत्प्रेक्षणादिभिः साधनानि-तत्कालीनघटनाप्रमाणीकारे समर्थानि येरिति व्युत्पत्तिः । ११५. धूतः दूरीकृतः एनसां-पापानां भरो यैरिति । ११६. प्रादुर्भावका-एतत्प्रन्थप्रकाशिका या गोष्ठी संसत् श्री जैनधर्मप्रसारकाऽऽख्या, तस्याः सम्मत्येति । ११७. ऊनो योऽर्थः, तस्य पूरणं पूर्व स्मिन् यत्रैतादृशं यत् परिकथनं, तस्य प्रार्थनायां पर इति । ११८. अखिला ये भव्यजनाः, तेषां निःशेषानां समस्तानां प्रयोजनानाम् उपनिषद्भूता-मूलाधार स्वरूपा तामिति । ११९. लोके ख्याता ख्यातिः यस्याः, एतादृशी चासौ श्रीमती अकलंका-विशुद्धा या कलना केवल ज्ञानाऽवभासरूपा, तयाऽवगतः त्रिजगतीगतः चराऽचरपदार्थानां प्रकरः समूहः यैरेतादृशाः ये श्रीमन्तः जिनवरेन्द्राः, तेषां या उदितयः वचनानि, तैः उदितः प्रकटीभूतः अनुनस्यसम्पूर्णस्य रत्नत्रयस्य सम्यग्दर्शनादेः असमः असाधारणः यः प्रभावः-कर्मध्वंसिसामर्थ्यरूपः, तेन भावितः अन्तरात्मा यस्येति व्युत्पत्तिः। १२०. उदन्वत् सागरः स अन्ते यस्या एतादृशी अभिधा=नाम विद्यते यस्येति ।

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188