Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
( १४३ B )
पूज्यपादागमोद्धारकाचार्यश्रीप्रणीतः
श्रुतज्ञान. म....हि.... मा....
[ आर्या ......वृत्तम् ]
पृथ्याद्या व्यवहार्याः, सदा निगोदास्तथा व्यवहार्याः । यद दधति तमस्तिमिरं, भिनत्ति पटलं तयोहिं श्रुतम् ॥ सुरगणनराः सदा यत्, श्रयन्त आत्मावलम्बनं मत्त्वा । अविगान नमन्ति च पुनः पुनः श्रुतमहोऽर्हन्ति ॥
[ अनुष्टुपू. वृत्तम् ]
जिनास्तीर्थं नृपा नीति प्रजाः पालि नवां नवाम् । सुवते तां परं धत्ते श्रुतमेव चिरं ननु ॥
[भुजङ्गप्रयात... वृत्तम् ]
जिनेशाः सुरेशाः नरेशाः सदैव, तिमिस्रावलिं स्फेटयन्तीद्धरूपाम् । हदासां जनानां यदाऽप्यावलम्बं श्रुतं सत्ततो नम्यमेवाप्तवर्गैः ॥ जगजन्ममृत्यामयाक्तिव्यथान, व्रजैर्व्याधितं सारहीनं शरण्यम् । ससारं सदार्थ यदन्यन्न चैति, सदा तच्छ्रुतं संश्रयन्ते सुबोधाः ॥ सदा सौख्यखानेः समीहा जनानां यका स्थाद् गतान्ता गताबाधवार्ता । यथेष्टा न चोना न चान्या श्रुतात् सा, बुधैः संश्रितं तत् स्तुयात् को न विज्ञः ? ॥ [ उपजाति... वृत्तम् ]
पयोविहीनं न सरो विभाति, सरोविहीनं नगरं न चाऽपि । जनेन हीनं नगरं जगत्यां वृत्तेन हीनं श्रुतमेवमिद्धम् ॥ [ बसंततिलका... वृत्तम् ]
अध्यक्षमेतत् परपक्षिणां बुधे, वचः सघण्टारवमुञ्चकैर्ननु । श्रुतस्य साम्राज्यमिदं वरेण्यं शिवस्य चारित्रमनंह उद्धतम् ॥ [ शिखरिणी...वृत्तम् ] इदं शाखं भव्यैः शिवगतिपथाबद्धहृदयै—
रन्यत् संचिन्त्यं नहि सुलभमेतद् भवजले ।
कुतीयैराक्रान्ते विपुलतर पुण्यैरधिगतं,
समाराध्यैतद् भो ! वृजत सदानन्दपदवीम् ॥ श्रीभागमोद्धारक कृतिसन्दोह -द्वितीयभाग [पत्र ५३ तः ५५] उद्धतम्

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188