Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
米李李李李李李李李李李李李李李李李
पूज्यपादागमोद्धारकाचार्यश्री-लिखित-प्रस्तावना- .
विषम-पदाऽर्थ-सूचिका
श्रीआनन्द-लहरी-टिप्पणी
(धर्मपरीक्षायाः प्रस्तावना) ******** *********** १. विधीयतामित्यर्थपरकस्याऽस्य , पदस्याऽप्रेतनेन "अनघां केलिं" इत्यनेन सहाऽन्धयो
ऽवगन्तव्यः। २. सिद्धानि च तानि साधनानि मोक्षाऽऽख्यपरमपुरुषार्थहेतुभूतानि ज्ञानाभ्यास-दर्शनवि
शुद्धयादीनि तेषां निबन्धनभूता-परमाधारभूता या धृतिः मनसः स्वास्थ्यम्-श्रद्धादायम् एकाग्रता वा, तस्याः तस्यां वा धौरेयाः वृषभसमाः, सुविशिष्टधृतिप्रधानान्तःकरणा इत्यर्थः ।
एतदविशेषणस्याऽत्र हि साफल्यमेतद्ग्रन्थगतपुराणप्रतिपादित-चित्रविचित्रमतततिश्रवणेनाऽऽपाततः धृतिविकलानां हि पुंसां संशयदोलान्दोलितत्वनिवारणाय सुदृढश्रद्धापरि
परितधृतिपदस्याऽत्यन्तमावश्यकतेति सूचनेन विज्ञेयम् । ३. पारगताः तीर्थकृतः, तैः गदिताः अर्थरुपेण ये आगमाः, त एव अम्बरम् आकाशम् ,
आत्मशक्तिव्याप्तिप्रभूष्णुत्वात् , तत्र विचरणेन=विविधनयसापेक्षं चरणेन-वस्तुविचारणात्मकेन अवाप्ता वैनतेयाः-सुदीर्घोड्डयनशक्तिभाक्त्वेन विख्याताः गरुत्मन्तः, गरुडापरपर्यायाः, तेषां पतिः-सर्वातिशायिसुदीर्घतमोड्डयनशक्तिशाली, तस्य या विख्यातिः सा यैस्ते इति शब्द व्युत्पत्तिरत्राऽवसेया ।
अत्र वैनतेयपदवाध्य-गरुडोपमाप्रदर्शनद्वारेण जिनशासनाभ्यन्तरस्वरूपज्ञविदुषां नयसापेक्षं विविधपदार्थानां सुसूक्ष्मतात्त्विकविचारप्रभुत्वं व्यावर्ण्य सुविशालजैनागमाकाश
विचरणक्षमत्वं ध्वनितमस्त्यागमोद्धारकैराचार्यपादैःबहुश्रुतसूरिवरोत्तसैरिति । ४. श्रीमती विविधशासनप्रभावकविद्वन्मतल्लजमुनिपुङ्गवादिद्वारा शोभावती या सागरशाखा
प्राक्कालीनविजय-चंद्र-निधान-रुचि-मुनि-हंस-तिलक-रत्न-सागरप्रभृतिशाखाऽष्टादशक

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188