Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 173
________________ १४४] [ धर्मपरीक्षायाः प्रस्तावना एवं च देवपरीक्षायां प्रवणत्वेपि ग्रन्थस्याधिकृतस्य धर्मार्थमेव तस्याः चेक्रियमाणत्वात्तत्मणीतस्य धर्मस्यापि परीक्षा संपनीपद्यते एवाऽनायासमिति नाऽऽयुक्ताऽभिधाऽस्य "धर्मपरीक्षा" इति । "मित्रस्या "त्महितविधिपद्मप्रबोधपद्महस्तस्या ऽव्ययपदाप्तिहेतुमा तोदिताविरुद्धवृषावगतिं ज्ञापितुं यदनुष्ठितं पवनवेगस्य मनोवेगेनाऽसाधारणोपकृतये दिनानामष्टकेन तद् दृब्धमत्र तत्रभवद्भिः "शुभवद्भव्यवृन्दविज्ञानाय । ग्रन्थविरचनचतुरा ग्रन्थकृतः "तपोगणकल्पद्रुमावनवृतिकल्पप्रभुश्रीमद्धर्मसागरोपाध्यायचरणाऽन्तेवासिताऽवाप्ताऽव्याहतविज्ञानततयः स्वोपज्ञवृत्तियुक्तान् नयप्रकाशादीन"नन्यसाधारणारम्भानुभावयामासुः, श्रीमन्महोपाध्यायकालस्य च विदिततमत्वात् न तप्रायास आरब्धः। यद्यपि नोपलब्धिपथमायाता विहाय द्वित्रान् प्रभुपणीतान् ग्रन्थान् परे ग्रन्थाः वस्तुरत्नरत्नाकरास्तथाप्यवलोकनेने तेषां प्रभुपादानामतितमामनुमीयते एव शेमुषी "सिद्धान्ततर्कलक्षणादिगोचरा। - अत एव "निर्वसनाऽमितगतिसूर्याततायाः विविधच्छन्दोमय्या अस्या अनुष्टुपछन्दोभिर्षिधाने "नोनता, समानविषये च “समानतन्त्ररचनायाः प्रकारान्तरेण विधानं तादृशो वाऽवस्थापनं समानतन्त्रविदृब्धशास्त्रच्छायाविधानादिवन - दोषायेति ध्येयं धीमद्भिः, "बालबोधादिसमप्रयोजनत्वात् तथाविधानं गुणकृदिति निर्धारितं श्रीमद्भिरभविष्यदिति "तथाप्रवृत्तिमादधुर्धत धिषणाधौरेयाः इत्यनुमिमीमहे "उदन्वदन्ता आनन्दाः । मुद्रणादिवृत्तान्तस्तु मुद्रितपूर्वोऽनेकश इति न तत्राऽऽयासः॥ __नन्द रसाई नि'शाधिप-(१९६९) मितेऽसिते माघमासि शरदि दले । श्रीकी श्रीपार्श्वप्रभाववत्यां तताऽऽनन्दात् ॥१॥

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188