Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 188
________________ seseoses // नमः श्रीजिनशासनाय // doc@deedshedeosacscene पूज्यपादागमोद्धारकाचार्यश्रीविरचित- - चमत्कृतिपूर्ण-स्तोत्रसाहित्यपरिचायकानि कतिपयपद्यानि म erenceses उदयपुरनिकटवर्ति समीनाखेडातीर्थपतिश्रीसमीनापार्श्वनाथ-स्तुतिः खेचर्या खचिते खगोद्भगिपथेऽखंडात्ममार्गादृतिः, खाताशेषकलंकदान्तनिपुणादृष्टावलिखण्डकः / खाना खर्वितजन्तुजातसुविदां खानिः खराणां न यः, खाद्यात् खर्वगणं खगाधमकृतं पार्श्वः समीनाधिपः। // 9 // शान्तं शान्तिमये शमे शरणगं शान्तातपे स्थापितं, स्थैर्य स्थैर्यभृतं सदादितपदं साध्यैकरूपं शिवं / साधु-श्राद्धनिकायनिश्रितपदं शान्त्येकहेतौ शिवे, संस्थातु सततं सपर्यति सदाश्रद्धः शमीशोऽपि यः // 1 // तत् किं नाम पुरं ? समं वदति यत् हीनं क्रमादक्षरैः, भूपं वल्लभया युतं वमनयुक् यदा भवेत् सान्तरं / यत् सन्तं नृपभूधने उशति च प्राहोद्वहन्तं नरं, मर्यादा बुध ? मासमाश्रितमते ब्रूयात् विचिन्त्योत्तरम् // // आगमदर्पणं सर्वभावावभासकम् // आवरण * ही मिटरी * A418-1

Loading...

Page Navigation
1 ... 186 187 188