Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
१९८j
[ धर्मपरीक्षाया टिप्पणी ३०. तैः = जैनेतरैः अभिमता ये देवताविशेषाः = हरिहराऽऽदयः, तेषाम् । ३१. तेभ्यः = जैनेतरमान्यदेवेभ्य इतरे ये देवास्तीर्थकराऽऽदयः, तेषामित्यर्थः । ३२. देवस्य स्वरूपस्य परीक्षा, तस्यामिति मध्यमपदलोपी समासोऽत्र विज्ञेयः । ३३. परीक्षाया इत्यर्थः । ३४. अत्र 'तत्' पदेन 'देव' पदपरामर्शः, तात्पर्यगामिकया प्रज्ञयोहनीयः । ३५. 'मित्रस्य' इति हि विशेषणमवेतनस्य 'पवनवेगस्येति पदस्य विज्ञेयम् । ३६. आत्मनः हितम् = परमार्थप्राप्तिः, तस्य या विधिः = पद्धतिः, सैव पद्म = कमलं, तस्य
प्रबोधाय - विकसनाय पद्महस्तः = सूर्यः, तत्समः, तस्येति विग्रहाऽनुसारिणी सङ्गतिः कार्या । ३७. अव्ययम् = शाश्वतं यत् पदम् , तस्याऽऽप्तिः प्रापणम् , तस्य हेतुः, तम् । ३८. भाप्तैः = सर्वजीवहितकृद्भिः ऊदितः = प्ररूपितः, यः अविरुद्धः = पूर्वाऽपरविरोधाऽऽदिरहित
श्चासौ वृषः = धर्मः, तस्य अवगतिः = ज्ञानम् , ताम् । ३९. शुभम् = पुण्यमस्ति येषां ते शुभवन्तः, पुण्यशालिनः, एते च ते भव्याः = धर्माहप्राणिनः,
तेषां यत् वृन्दं = समूहः, तस्य वि = विशेषेण ज्ञानाय इति । ४०. तपोगणः = 'तपागच्छे'ति संज्ञया रूढः यः साधुसमुदायः, स एव कल्पद्रुमः - मोक्षपुरुषार्थसाधकधर्माऽऽराधनविविधोपष्टम्भकसाधनप्रदत्वात् ।
तस्य भवनम् = कुमतिपरिकल्पितनानातर्कजालरूपापातैः प्रतिपन्थिभिः रक्षणम् ।
तदर्थ या वृतिः रक्षककण्टकभित्तिः, तत्कल्पाः तत्सदृशाः ये च प्रभवः श्रीमन्तो धर्मसागरोपाध्यायाः।
तेषामन्तेवासितया - निकटोषणशैल्या अवाप्ता अव्याहता विज्ञानस्य = विशिष्टज्ञानस्य ततिः = परम्परा यैरिति । ४१. प्रथकृतं विहाय अन्यसाधारणः आरम्भः - सर्जनं न विद्यते येषाम् , तान् । ४२. प्रभवः = प्रस्तुतग्रन्थकृतः, तैः प्रणीताः, तान् । ४३. वस्तूनि - प्रतिपाद्यविषयसम्बन्धीनि एव स्नानि, तेषां रत्नाकरः = समुद्रा इव ये ते । ४४. एतेषाम् = ग्रन्थरत्नप्रणेतृणाम् । ४५. सिद्धान्तः = आगमः, तर्कः = न्यायशास्त्रम् , लक्षणम् - शब्दशास्त्रं व्याकरणमिति वा, तदादि
गोचरा एतद्विषयिणीति ।

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188