Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्रीआगमोद्धारकाऽऽलेखित-प्रस्तावना-संग्रहखरूपे
१
श्री आनन्द-रत्नाकरे
पञ्चदशमं रत्नं श्रीषद्पुरुषचरितोपक्रमः
विदिततममेतद् विदुषां 'विदिततत्त्वाऽतत्त्वरूपाणां, यदुत कर्मवैचित्र्यसामोपपादिताऽवस्थावैचित्र्याणां जीवानां 'जीवितमरण-सुखदुःखाऽऽदि-प्रियाऽप्रियपदार्थमाप्ति-. परिहारबद्धकक्षाणां न खल्वेकधैव प्रवृत्तिः, तदभावे फलैक्यं तु दुरापास्तमेव, नितरां नियतिनियमितमदो यदुत कारणाऽनुसारिहि कार्य, मान्यत्वाद विपश्चितामेततसिद्धान्तस्य जायन्ते एव विचित्रप्रवृत्तिका असुमन्तो विचित्रफलमाज इहामुत्र च । ___तदेवमास्थिते के के कीदृशं कीदृशं कारभन्ते ? कीदृशं चाऽवाप्नुवन्ति भावुक"मितरच्च ! इत्यादिका जिज्ञासा लभमाना प्रादुर्भाव मनसि स्थानं तत्त्वज्ञानामृतोदधिलहरीयमाना समिय्यात् , तस्यां च सत्यां "भावुकानां भविकानां स्यादे"वाऽऽत्माऽवलोकनलम्पटा पटुता, न च दीपं विना यथाऽन्धकारे विद्यमानस्यार्थस्योपलब्धिस्तथा विना श्रुतोपदेशमाप्नुयादाप्तोपदिष्टा मात्माऽवबोधसरणिमिति यथायथमुपदर्शयन्तो जीवानां विचित्राः प्रवृत्ती रुपहितविविधफला ग्रन्थकारा भगवन्त उपचक्रुरनवधि "इष्टाऽनिष्टप्रवृत्ति-तत्तत्फलदर्शनाऽभीप्सितमियाऽप्रियसाधनोपादान-हानाः ।
यद्यपि विततमेतत्स्वरूपं पूज्यपादैः"कर्माहितमिह चाऽमुत्र चाऽधमतरो नरः समारभते । इहफळमेव त्वधमो, विमध्यमस्तूमयफलार्थम् ॥४॥ परलोकहितायैव, प्रवर्त्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते, विशिष्टमतिरुत्तमः पुरुषः ॥५॥ यस्तु कतार्थोऽप्युत्तममवाप्य धर्म परेभ्य उपदिशति । नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ॥६॥"

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188