Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 145
________________ ૨૮ ] [ श्रीपंचाशकग्रन्थ प्रस्तावनां ૧ ૧ २ ર नचावबुबुधे तैस्तदर्थो लेशेनापि, अवाप्तस्थैर्या न्यास्थिषत च तेन पूज्या "आर्याssoयाऽङ्गणे, द्वित्रि' रखधारितेऽपि नाऽवधारितमेव तद्वाच्यमिति विहाय २० विवेकविलोचनलोपनबद्धलक्ष्यं मानं ' आपेतुः पार्श्वे तस्या आर्यायाः २ २ तत्त्वान्वेषित्वाऽनुकूलभावतया व्यनंसिषत ताः, अपृच्छिषत च - " का भवतीषु भणति भट्टपुङ्गवाऽबोधनीयं बोध्यमेतत् किं च तदिति " । ૨ ૨ " ર २७ तदा च ४ यथार्थाssख्या नख्यातख्यातय भार्याः स्वमहत्तरां निरदिक्षन् याकिन्याख्यां । सा च २६ तामार्यां पठितपूर्विणी, ( अतः साऽऽर्या भट्टपुङ्गवनोदनयाऽपाठि तयाऽपि ) तथापि नाबोधि " प्रकरणाऽऽदिबोधबोध्या सा, तथैव द्वित्रिरप्युद्घोषितायां नाऽवजग्मुर्गन्धमपि तस्या आर्योदिताया आर्याया वाच्यस्य । २८ २ २६ ३ तथा च " सत्यप्रतिज्ञा व्यवहारा " इति सत्यापयन्तो वादे त्रिरुच्चरिते न बुध्यते चेदापनपद्यते निग्रहस्थानेन न्यत्कृतिमिति यथार्थतया वेविद्यमानाः स्वीयां प्रादुश्चक्रुः प्रतिज्ञां, ब्यजिज्ञपँश्च तदर्थशुश्रूषामन्तः करणकृतनिवासां, न्यबोधिषत तदर्थमप्यार्यया परार्थ करणधृतकायया, निभालय तागाचारविचारं स्वान्तरागरक्ता ययाचिरे व्रतं " व्रतधनपतिप्रवर्तितं । पठितश्च परमविनीतया तयाऽधिकारोऽत्राऽकलङ्कश्री मज्जिन भट्ट (ट) सूरिसंज्ञकाऽऽचार्यप्रवराणां । जाताऽभिलाषाऽतिरेका याता ४ स्तदीयाऽऽवासाऽलङ्कृत मावसथं । जाते च विशेषनिर्णये जगृहु: परस्परविरोधाऽनवरूद्धं पश्वादिप्राणिगणरक्षणचणं १ " यथार्थ - पदार्थसार्थसाधकं अत्रमुत्राऽनेकाऽर्थित प्रेप्सामदानपटुताप्राप्तसुपर्व पृथ्वीरुहप्रसिद्धिकं सदाचारमयं ४० यथावादकरणलब्ध की र्ति कन्याव रणवरस्वयंवरस्रजं ४ गुरुक्रम सेवनासकलितमूर्ति ४२ गर्हणाकणविसकलितं ४१ देवादितत्त्वत्रितययाथार्थ्यावधारणामूलं सावद्ययोगजातोज्झनसंकल्प ४ महाव्रतधर्माप्रयम् । ३ ३ ' ३ १ ४ ४ अवाप्तवोधाश्च ग्रन्थकरणे सस्मरुः के प्रभुपादास्तामेव बोधदात्रीं ४ मिथ्यात्वोच्चाटनशाकिनीं श्रीयाकिनीं सर्वत्र " धर्मतो याकिनी महत्तरासूनुः " इति स्वान्तध्वान्तविध्वंस विभाकरस्मृतिकरणपटुना पठनेन । ५० विहिताश्च विश्वपूज्यपादैः श्रीमद्भिरनेकाः (के) ४८ सूक्ष्मा वितताय ग्रन्थाः, मुद्रितपूर्वा अप्यनेकाः परं प्रस्तुतं प्रकरणं विशेषत उपयुक्ततरमपि अनगारेतरव्यवहारवेदकतया न केनचिदपि मुद्रितमित्यारब्धमस्य मुद्रणं श्रेष्ठिसौभाग्यचन्द्रस्य कर्पूरचन्द्रात्मजस्य प्रेरणा तदीयमातुर्वीरुबाई नान्या वित्तन पोरबंदरस्थपरमानन्दस्य करसनात्मजस्यवित्तेन चानन्द्गणपतिप्रदापितया १२ । ५१ ४

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188