Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 148
________________ पंचाशकग्रन्थप्रस्तावना] [ १२१ न्यथा तत्करणेनेति ध्यानं वा तावत्कालं विधेयमिति वा" प्रतिक्रमणीयामरुचिं विहास्यन्ति। अधिकेऽपि गाथाद्वये "सप्तदशे पूर्ववत्पश्चाशकत्वम् । प्रशस्तौ च प्रस्तावितवन्तः पूज्यपादाः परम्परां स्वीयामनघां " चन्द्रकुलाऽम्बरस्य" इतिवाक्येन वित्ततमचन्द्रकुलीनत्वमात्मनां । ____ "चतुरधिकविंशतियुते वर्षसहस्रे शते च सिद्धेयं ” इति विरचनवर्णसङ्ख्याऽऽख्याय्याख्यातृभिः। न च तत्र खरतरविरुदगन्धोऽप्यायाति समयमितमतीनामिति हेय आग्रहः "खरतरास्त" इतिरुपो "निरूपणाचणेन । विलोकनीयं तावत्प्रान्ते एतद् यदुत तादृग्भिरपि संस्कारितेयं श्रीमद्रोणाचार्यपादैः पुक्तमेवेदं तादृशां भवभ्रान्तिभीरूणां भगवतां । प्रमाणं च वृत्तरस्याः सार्धसप्ताऽधिकाष्टौ सहस्राणि, मूलं त्वेकोनविंशतिः पञ्चाशतामित्याग्रुपदा १०°ऽवलोकनीयाऽर्थलेशानर्थ येऽन्ते प्रस्तुतोपोद्घातस्य यत् परिशिष्टं ..श्रीमतपूज्यपादोद्भवकालादि योगदृष्टिसमुच्चयालेष्ठि-देवचन्द्रलालभाइज्ञानोद्वार. व्यवस्थातो १०४ निर्मिताज्ज्ञेयं । ज्ञापनीयं चाऽशुद्ध्यादि,यदुपकारपुरस्सरमुपादाय द्वितीयावृत्तौ संस्करिष्य इति १०५ रत्नगणरोहणश्रीश्रमणसङ्घचरणकजमकरन्दमधुप १० आनन्दः सकलसवनिःश्रेयसाकासी ॥ १०८कुष्ठामयविधंसि-प्रभावविख्यातस्तम्भन: पार्श्वः । यत्पावितवांस्तत्रस्थितेन विहितोऽयमारम्भः ॥ पीरात् २४३८ वर्षे वीरनिर्वाणदिवसे लिखितम् ॥

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188