Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 147
________________ १२० ] [ श्रीपंचाशकग्रन्थप्रस्तावना अत्र च यद्यपि न विद्यते गाथाषट्कं पूरकं पञ्चाशतो गाथानां, चतुश्चत्वारिंशत एवोपलम्भाव, परं 'व्यवहारेण किश्चिदनस्यापि सम्पूर्णताख्यायिना यद्वाऽन्येषां तथात्वा मध्यगस्यातथाभूतस्यापि तथात्वमिति न पश्चाशकताक्षतिः । प्रत्याख्यान च द्रव्य-भाववन्दना-पूजानन्तरमाख्यायमानैराकाराऽखण्डत्वमनुमोदयद्भिदर्शितं बहुमान्य पाठाखण्डत्वं ।। विधाने च जिनभवनस्य व्याख्याते सप्तमे यदुक्तं " पेच्छिस्सं इत्थमहं, वंदणगणिमित्तमागए साहू" इति दर्शयद्भिश्चैत्यवासिताऽनगाराणां समूलकापं कषिता८४ऽन्यत्रापि प्रतिपादितं चैवमेव पूज्यैः " ८५देयं तु न यतिभ्यः" इत्यनघवाक्येन । यत्तु “तिष्ठन्ति ते यथा तथा कार्य" इति प्रोचिरे भगवन्तस्तत्तु जिनाऽऽगमव्याख्यानायाऽवस्थानाऽऽज्ञामूलकं, अत एव " चेइहरागम-सवणं" इति। श्रावकाऽहोरात्रविधौ विहितं विधिरसिकं। यात्रापश्चाशके स्पष्टमाख्यातं श्रीमहावीप्रभोः कल्याणकपञ्चकं, अवधार्य चैतत्सूत्रकृच्छ्रीमद्धरिभद्रसूरीणांवृत्तिकृतां च श्रीमद्भयदेवसूरीणां भीरुता चेदाशातनायास्त्याज्य: षट्कल्याणककदाग्रह स्तद्र सिकैः, तीर्थकराऽऽशातनाप्युत्सूत्रप्ररूपणोत्थै "वमेवापयास्यतीति ध्येयम् । कल्पस्वरूपाऽऽख्याने स्पष्टमाख्यातमागमैदम्पर्यविद्भिः पूज्यैः "तित्थगरऽसंतचेला"। व्याख्यातं च व्याख्याचणै:-" तीर्थकरा जिनाः। असच्चेलाः सन्तोऽचेला भवन्ति, शक्रोपनीतदेवघ्याऽपगमानन्तरमिति"। अवलोक्य चैतच्छ्रीमत्तीर्थकरवाक्योत्तीर्णवादभीरवो नैतादृग्वाक्यानुसारिकिरणावलीवाक्यविलोपका भविष्यन्तीति । ___ आख्यातं च ख्यातकीर्तिभिरुपस्थापनाविधिं येऽनुपस्थापनारसिका ये 'चाऽपरीक्ष्योपस्थापकाः सर्वे ते सम्यग् निभालयित्वा २ऽऽज्ञास्वरूप सम्यक् प्रवर्तन्तां, यथा स्याद्यथेप्सितपदलाभः । विधिवेदिनो विद्वांसो विलोक्य वाक्यं वीतरागीयं “अइयारो होउ वा मा वे" त्याद्यात्मकं विकल्पकोविदत्वमात्मनोऽपाकृत्य "स्याच्चेदतिचारः प्रतिक्रमणं, किंम

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188