Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
१३० ]
[ श्रीकर्मकृत्पद्यातः
**
४
*
૨
५०
५१
४८
**
५ ५
५ ६
५
शुभभयमेददृष्टं । एतावति व साधने विद्यमानेऽपि येऽपलपन्त्यात्मनामदृष्टस्य च सतां ते कीदृश इत्यालोचनीयं स्वयं विविक्तसदसन्मार्गैः सद्भिः । अदृष्टं चानेकधाऽनेकविधतत्कार्योपलब्धेः । यद्यप्यन्यैरस्य कल्पिते भिदे शुभाशुभे इत्याकलय्य शुभाशुभतां व्यवहारपथाश्रितां, भेदा अपि च व्यवहारानुसारिण एव श्रिता ४४ भूघनगुणघातावगुणवर्गविधान सावधानाः, न ४ त्वात्मतद्गुणघातादिप्रवणा अभ्युपगता निरन्तर मनुगम्यामीयाभियुक्ततर्ति, तथापि लोकाऽलोकाऽवलोकनलम्पट केवल वेदोऽवलोकितसूक्ष्मदृरा - मूर्त●पवहितेतरार्थसार्थाः सर्वविदोऽवगम्य यथायथमात्मनां ४ वारमा वृतं वृन्दं त द्गुणानामावारकं 'चाऽतच्चश्रद्धा - पापाविरमण - क्रोधाद्यन्तराऽरातिवर्ग - स्वान्ताऽऽदि* व्यापारोजित मुर्ज स्थलं ' ' अनुकूले तर सामग्रीसंयोजनसमुद्भाविताकाशाद्यतीत मूर्तिक पदार्थनिवहातिक्रान्तरूपं कर्मणामष्टकं रूपपरीतस्वरूपं यत्न संपाद्यक्षयं निर्दिदिक्षुर्दीक्षितेतरजनेभ्यो ऽशेष कर्म कायकपणकल्पनाको विदेभ्यः "तस्य बन्धादिस्वरूपं निबबन्धुश्च मालाकरा इव पूज्यपादा २ गणधारिण उदीर्णप्राग्भवभव्य भावभूतश्रेयोभावनोद्भावितगणभृत्कर्मादिया'तशक्राद्यखिलना किनरनिकायासाधारणगणेशितृत्वाः सुमनस इव सुमनसः "सुमनस्त्वापवर्गित्वसाधनसमर्थार्थार्थनीया वाचो "जगदीश्वरास्यनिसृता भव्यवारहितैकनिहितान्तः करणाः सूत्रेणेव " नियुक्त निरवशेषार्थ समृहम् चनसमर्थेना तिलघीय सोपेतेन • गुणैर्द्वात्रिंशता निपुणतमेन सूत्रेण द्वादशाङ्गीमयेन, गभीरतराश्रातताः पदार्थाः " "परमकृपानुगतहृदयंगमैर्द्वादशेऽङ्गे सिद्धान्तितं च " सिद्धान्ततत्त्वामृतपानपीवरैः " पीवरभागधेयैमंगवद्भिरभियुक्तो तरङ्गानामेकादशकं ४ बाल - स्त्री - मन्द-मूर्खाणामतुलोपकारकृतये श्रीमद्भिगुणगणधुराधरणधौरेयैरुद्धृतं द्वादशादङ्गादिति ।
,६२
*
६५
६ ६
७ २
७३
" ७४
७१
८
८
हेतुश्चैष एव तथाविधानां गहनतमानां कर्मग्रन्थ- कर्मप्रकृति - पञ्चसङ्ग्रह - सप्ततिका "प्रभृतीनामनन्यस्थानानां तत एवोद्धारे । न हि नाते व्यवस्थितिरनर्घाणां रत्नानामन्तरा रत्नाकरं । प्रमाणं चाप्येतदेव, तस्य सत्तासमीक्षायां प्रेक्षाचक्षुष्काणामनन्यप्रणेयपदार्थप्रपञ्चप्रपश्ञ्चनपटुप्रकरणप्रचयप्रवरसाधनता सिद्धिर्या, स्पष्टं चैतत्पूर्वाणां चतुर्दशानां चतुर्णां (द्वयोः) सदावस्थितदिष्टनियतपरिमाणवद्विदेहजसामजानां भपीपुजेर्लेख्याद्वितीयात्पूर्वात् पञ्चमाद्विंशतिप्राभृतमानाद्वस्तुनश्चतुर्थात्कर्मप्रकृत्याख्यात्प्राभृतात् आपोद्धारनदीरयो (य) वाहमित्यागमीयगमावगमानां
८८
६२
16
1x
८३
५३
द
४७
७६
८०
τη
८
५
८
निबन्धनं चेदमेव
६१
" दृष्टिवादनदीष्णानां प्रस्तुतप्रकरणोनतापूर्णतननविज्ञप्तेः "गाथायां षट्पञ्चाशत्तमायां अष्टकरणप्रकरणप्रभृते: पूर्णतायां, ४ तदेवमवसितमभिधेयं कर्मणां बन्धादीति ।
न च वाच्यं निष्प्रयोजनमिदमात्मश्रेयोऽर्थिनां ज्ञान-दर्शन- चारित्राणां
निःश्रेयस
εθ

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188