Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्रीकर्मप्रकृत्युपोद्घातः
[ १३१ निदानानामन्यतमस्याऽसिद्धेः, "सज्ज्ञान-चारित्रमूलस्य सद्दर्शनस्य तत्त्वार्थश्रदानाऽऽत्मकस्यात्म तद्गुण-तदावरण-तद्धेतु-बन्धनिरोध-नाश-समूलक्षयादीनामनवगमेऽवस्थानासम्भवात् । अत एवोदितमुदितदयानिझरैः " दविए दंसणसोही" त्ति ।
१०२किं च यावन्नाऽवगतं कर्मणां प्रकृत्यादि उच्छेदश्च मूलतो न तावदवगच्छत्यास्मनो विशुध्धेरपकर्षात्कर्षों वृद्धयादि च गुणानां । न च विजानाति निरोधोपायं गुणस्थाने १०४ मोक्षसौधसोपानसन्निभे विधेयं समारोहेण । न चाऽधिगच्छति तात्त्विकं गतिभ्यश्चतसुभ्यो निर्वेद १०५कर्मकण्ठीरवकदर्थनाकल्पितव्यथाविचिन्तनततं । तदावश्यकमेवाऽध्ययनं १० द्रव्याऽनुयोगाऽनिमेषनदीप्रवाहप्रवर्तनपार्वतीपितृपर्वतप्रभस्यैतादृशस्य प्रकरणस्य। सत्येव च सद्दर्शने स्यादुद्भूतिर्ज्ञान-चरणयुगस्येति ।
" आद्यत्रयमज्ञानमपि, भवति मिथ्यात्वसंयुक्तम्" " सयऽसयविसेसणाओ, भवहेउजदिच्छिओवलंभाओ।
णाणफलाभावाओ, मिच्छादिठिस्स अण्णाणं ॥१॥"
" णाऽदंसणिस्स गाणं, णाणेण विणा ण हंति चरणगुणा" .."इत्याधागमाञ्जनव्यक्तविवेकविलोचनतेजसां न कथञ्चनाऽपि विद्यते साध्यतास्पदं । निमित्तं चैतदेवात्र १. प्रथन-विवरण-बोधन-मुद्रणाऽऽदावधेयं धीमद्भिरनन्यत् ।
प्रणेतारश्चैतस्याः प्रकृतायाः कर्मप्रकृत्याः श्रीमन्तः शिवशर्माऽऽचार्यपादाः पूर्वधराः प्रबलतमत्वा ११°देवैषां प्रामाण्यस्य यत्र ११ कुहचनापि समारोहति विरोधगन्धोऽपि सूत्रेण प्रचलितेन तदातनेन, तत्र नैवाऽप्रामाणिकतामापादयितुं पार्यते केनचनाऽपीस्यारूत्रं कार्मग्रन्थिक-सैद्धान्तिकमिति मतद्वयं ।
. अद एव च जैनानां ११ कल्पनाकोविदपदार्थपटीयस्ता नाऽऽगमवाक्यं विरहय्येति मामाणिकतानिबन्धनं पूज्यपादानां पूर्वधरत्वस्याऽऽख्यापकं च, ११४अन्यथा-विधस्य ११तथास्पर्धाकोट्यामागमेनारोहाभावादिति ।
परं कदा कतमं च भूषयामासु मण्डलं भगवत्पादाः ? के च 'तारङ्माहात्म्यभानुविभावनमास्वन्ती गुरव १ इति न निश्चीयतेतरां, ११ "भगवन्महिम्नां रष्टिवादमूलत्वस्य

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188