SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ श्रीकर्मप्रकृत्युपोद्घातः [ १३१ निदानानामन्यतमस्याऽसिद्धेः, "सज्ज्ञान-चारित्रमूलस्य सद्दर्शनस्य तत्त्वार्थश्रदानाऽऽत्मकस्यात्म तद्गुण-तदावरण-तद्धेतु-बन्धनिरोध-नाश-समूलक्षयादीनामनवगमेऽवस्थानासम्भवात् । अत एवोदितमुदितदयानिझरैः " दविए दंसणसोही" त्ति । १०२किं च यावन्नाऽवगतं कर्मणां प्रकृत्यादि उच्छेदश्च मूलतो न तावदवगच्छत्यास्मनो विशुध्धेरपकर्षात्कर्षों वृद्धयादि च गुणानां । न च विजानाति निरोधोपायं गुणस्थाने १०४ मोक्षसौधसोपानसन्निभे विधेयं समारोहेण । न चाऽधिगच्छति तात्त्विकं गतिभ्यश्चतसुभ्यो निर्वेद १०५कर्मकण्ठीरवकदर्थनाकल्पितव्यथाविचिन्तनततं । तदावश्यकमेवाऽध्ययनं १० द्रव्याऽनुयोगाऽनिमेषनदीप्रवाहप्रवर्तनपार्वतीपितृपर्वतप्रभस्यैतादृशस्य प्रकरणस्य। सत्येव च सद्दर्शने स्यादुद्भूतिर्ज्ञान-चरणयुगस्येति । " आद्यत्रयमज्ञानमपि, भवति मिथ्यात्वसंयुक्तम्" " सयऽसयविसेसणाओ, भवहेउजदिच्छिओवलंभाओ। णाणफलाभावाओ, मिच्छादिठिस्स अण्णाणं ॥१॥" " णाऽदंसणिस्स गाणं, णाणेण विणा ण हंति चरणगुणा" .."इत्याधागमाञ्जनव्यक्तविवेकविलोचनतेजसां न कथञ्चनाऽपि विद्यते साध्यतास्पदं । निमित्तं चैतदेवात्र १. प्रथन-विवरण-बोधन-मुद्रणाऽऽदावधेयं धीमद्भिरनन्यत् । प्रणेतारश्चैतस्याः प्रकृतायाः कर्मप्रकृत्याः श्रीमन्तः शिवशर्माऽऽचार्यपादाः पूर्वधराः प्रबलतमत्वा ११°देवैषां प्रामाण्यस्य यत्र ११ कुहचनापि समारोहति विरोधगन्धोऽपि सूत्रेण प्रचलितेन तदातनेन, तत्र नैवाऽप्रामाणिकतामापादयितुं पार्यते केनचनाऽपीस्यारूत्रं कार्मग्रन्थिक-सैद्धान्तिकमिति मतद्वयं । . अद एव च जैनानां ११ कल्पनाकोविदपदार्थपटीयस्ता नाऽऽगमवाक्यं विरहय्येति मामाणिकतानिबन्धनं पूज्यपादानां पूर्वधरत्वस्याऽऽख्यापकं च, ११४अन्यथा-विधस्य ११तथास्पर्धाकोट्यामागमेनारोहाभावादिति । परं कदा कतमं च भूषयामासु मण्डलं भगवत्पादाः ? के च 'तारङ्माहात्म्यभानुविभावनमास्वन्ती गुरव १ इति न निश्चीयतेतरां, ११ "भगवन्महिम्नां रष्टिवादमूलत्वस्य
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy