________________
१३२ ]
[ श्रीकर्मप्रकृत्युपोद्घात च संसिद्धिः मदीयकथनमपेक्ष्य प्रस्तुतात् प्रकरणाज्ज्ञानविषयीकृताद् भाविनी विशेषेणेति ११तदेवोपदीक्रियते कृतिभ्यः।
प्रकरणे चाऽत्र क्रमशो द्वयधिकशतै (१-२)कादशाधिकशत (११) दशै(१०)"कान्ननव(८९)त्येकसप्तति(७१) त्रि(३) भिर्गाथानां 'बन्धन सङ्क्रमो-'द्वर्तना-पवर्तनो-'दीरणोपशमना'-"निधत्ति- निकाचनायैः करणैः उदयः सत्ता च द्वात्रिंशता(३१) सप्तपश्चाशता(५७) च सर्वसङ्ख्या च पंचसप्तत्यधिकचतुःशत्या (४७५) गाथाभिः निरूपिषत १२°सद्भूतवस्तुस्वरूपनिरूपणैकचक्षुष्कर्भगवद्भिः । उद्वर्तना-पवर्तने निधत्ति-निकाचने चाऽत्र संमीलितान्येव सङ्ख्यायामिति १२'सङ्ख्येयं ६२२सङ्ख्यावद्भिः स्वयं, विशेषतोऽभिधेयमभिहितमनुक्रमणिकायामस्या इति न तत्राऽऽयासाऽऽरम्भः ।
विघृता चेयं उभयैः पूज्यैर्गीर्वाणवाण्या श्रीमद्भिर्मलयगिरिपादैः १२ काशी विबुधविजयाऽऽवाप्तन्याय-विशारद-प्रचुरग्रन्थग्रथनवितीर्णन्यायाचार्य-पदोभयी--भूषितभूधनैर्महोपाध्यायैर्यशोविजयगणिभिः, मूलभूता चोभयोर्विवृत्योचूर्णिरेव प्राक्तनपूज्यनिर्धारितविशेषनामभिः श्रीमद्विरहाचार्यसत्ताकालादपि प्राची निर्मिताऽत एव गुणोत्कीर्तनद्वाराऽम्यप्टौषुरत्रारम्भे "अयं गुणश्चूर्णिकृतः समग्रो यदस्मदादिर्वदतीह किंचित्" इत्यादिना।
सत्स्वप्येवं विवरणत्रिकेषु सुगमत्वात् संस्कृतवाणीविलासप्रियत्वात्सुलभपुस्तकत्वाच्च प्राक्रन्तैषा मुद्रितुं श्रीजैनधर्मप्रसारकसंसत्प्रयासेन श्रेष्ठिश्रीदेवचन्द्र-लालभाई जैनपुस्तकोद्धार-द्रव्यव्ययेन, सम्पूर्णतामगमच्च मुद्रणमस्याः । ___ मन्ये १२४उपयोगिकार्यव्ययः संसदो द्रम्माणां, आशासे च १२५भविष्यति भविष्यति १२६ विवृतेरन्यस्या अपि विस्तृतेरुन्मुद्रणं । १२ परिकलय्यनां यथावत् कर्मविपाकभीताः १२समाचरन्तु सज्जना ज्ञानपीयूषपूर्णा १२आत्मस्वच्छसाधनसावधाना १२६अनाश्रवन्यवदानासाधारणसाधनाः क्रिया १३° यथावदाप्तोदिता इत्यर्थयमान आनन्द उदन्वदन्तामिधानः समापयत्येना-मुपक्रान्ति १३ गुणगणरत्नरोहणमोक्षमार्गारोहणश्रमणसङ्घचरणकमलचञ्चरीको वितीय १३२ प्रमादादिदोषोद्भवविरुद्धोच्चारणोद्भूतदुरितरजोदूरणसमीरणं मिथ्यादुष्कृतं १३३श्रीसार्वादिसाक्षिकम् ।। प्रतिपद्यसिते पक्षे फाल्गुनिकेऽङ्करसाङ्कविधु (१९६९) मिते वर्षे ॥ श्रीक मान्दीदिमामानन्दः कर्मकक्षाग्निम् (कमततिबोधम्॥१॥
विज्ञप्तिरेषाऽध्येत्रध्यापकेभ्यो यदुत गाथानां मा भूत् त्रुटिरिति नाऽत्र प्रत्यधिकार पादादिधृतिः॥