SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३० ] [ श्रीकर्मकृत्पद्यातः ** ४ * ૨ ५० ५१ ४८ ** ५ ५ ५ ६ ५ शुभभयमेददृष्टं । एतावति व साधने विद्यमानेऽपि येऽपलपन्त्यात्मनामदृष्टस्य च सतां ते कीदृश इत्यालोचनीयं स्वयं विविक्तसदसन्मार्गैः सद्भिः । अदृष्टं चानेकधाऽनेकविधतत्कार्योपलब्धेः । यद्यप्यन्यैरस्य कल्पिते भिदे शुभाशुभे इत्याकलय्य शुभाशुभतां व्यवहारपथाश्रितां, भेदा अपि च व्यवहारानुसारिण एव श्रिता ४४ भूघनगुणघातावगुणवर्गविधान सावधानाः, न ४ त्वात्मतद्गुणघातादिप्रवणा अभ्युपगता निरन्तर मनुगम्यामीयाभियुक्ततर्ति, तथापि लोकाऽलोकाऽवलोकनलम्पट केवल वेदोऽवलोकितसूक्ष्मदृरा - मूर्त●पवहितेतरार्थसार्थाः सर्वविदोऽवगम्य यथायथमात्मनां ४ वारमा वृतं वृन्दं त द्गुणानामावारकं 'चाऽतच्चश्रद्धा - पापाविरमण - क्रोधाद्यन्तराऽरातिवर्ग - स्वान्ताऽऽदि* व्यापारोजित मुर्ज स्थलं ' ' अनुकूले तर सामग्रीसंयोजनसमुद्भाविताकाशाद्यतीत मूर्तिक पदार्थनिवहातिक्रान्तरूपं कर्मणामष्टकं रूपपरीतस्वरूपं यत्न संपाद्यक्षयं निर्दिदिक्षुर्दीक्षितेतरजनेभ्यो ऽशेष कर्म कायकपणकल्पनाको विदेभ्यः "तस्य बन्धादिस्वरूपं निबबन्धुश्च मालाकरा इव पूज्यपादा २ गणधारिण उदीर्णप्राग्भवभव्य भावभूतश्रेयोभावनोद्भावितगणभृत्कर्मादिया'तशक्राद्यखिलना किनरनिकायासाधारणगणेशितृत्वाः सुमनस इव सुमनसः "सुमनस्त्वापवर्गित्वसाधनसमर्थार्थार्थनीया वाचो "जगदीश्वरास्यनिसृता भव्यवारहितैकनिहितान्तः करणाः सूत्रेणेव " नियुक्त निरवशेषार्थ समृहम् चनसमर्थेना तिलघीय सोपेतेन • गुणैर्द्वात्रिंशता निपुणतमेन सूत्रेण द्वादशाङ्गीमयेन, गभीरतराश्रातताः पदार्थाः " "परमकृपानुगतहृदयंगमैर्द्वादशेऽङ्गे सिद्धान्तितं च " सिद्धान्ततत्त्वामृतपानपीवरैः " पीवरभागधेयैमंगवद्भिरभियुक्तो तरङ्गानामेकादशकं ४ बाल - स्त्री - मन्द-मूर्खाणामतुलोपकारकृतये श्रीमद्भिगुणगणधुराधरणधौरेयैरुद्धृतं द्वादशादङ्गादिति । ,६२ * ६५ ६ ६ ७ २ ७३ " ७४ ७१ ८ ८ हेतुश्चैष एव तथाविधानां गहनतमानां कर्मग्रन्थ- कर्मप्रकृति - पञ्चसङ्ग्रह - सप्ततिका "प्रभृतीनामनन्यस्थानानां तत एवोद्धारे । न हि नाते व्यवस्थितिरनर्घाणां रत्नानामन्तरा रत्नाकरं । प्रमाणं चाप्येतदेव, तस्य सत्तासमीक्षायां प्रेक्षाचक्षुष्काणामनन्यप्रणेयपदार्थप्रपञ्चप्रपश्ञ्चनपटुप्रकरणप्रचयप्रवरसाधनता सिद्धिर्या, स्पष्टं चैतत्पूर्वाणां चतुर्दशानां चतुर्णां (द्वयोः) सदावस्थितदिष्टनियतपरिमाणवद्विदेहजसामजानां भपीपुजेर्लेख्याद्वितीयात्पूर्वात् पञ्चमाद्विंशतिप्राभृतमानाद्वस्तुनश्चतुर्थात्कर्मप्रकृत्याख्यात्प्राभृतात् आपोद्धारनदीरयो (य) वाहमित्यागमीयगमावगमानां ८८ ६२ 16 1x ८३ ५३ द ४७ ७६ ८० τη ८ ५ ८ निबन्धनं चेदमेव ६१ " दृष्टिवादनदीष्णानां प्रस्तुतप्रकरणोनतापूर्णतननविज्ञप्तेः "गाथायां षट्पञ्चाशत्तमायां अष्टकरणप्रकरणप्रभृते: पूर्णतायां, ४ तदेवमवसितमभिधेयं कर्मणां बन्धादीति । न च वाच्यं निष्प्रयोजनमिदमात्मश्रेयोऽर्थिनां ज्ञान-दर्शन- चारित्राणां निःश्रेयस εθ
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy