________________
श्री आगमोद्धारकाऽऽलेखित-प्रस्तावना-संग्रहरूपे श्रीआनन्दरत्नाकरे
द्वादशमं रत्नं
श्रीकर्मप्रकृत्युपोद्घातः MPREHEYEARHaran
Xathistates
॥ प्रपोस्फुरीतु प्रणतिप्रवाह: पारमैश्वर्यमयपरमेश्वरपादयोः॥
'जगति'तावद् विज्ञानविषये वर्गो विदुषां वर्तनावर्तनीमवतीर्णो 'विश्वोऽपि 'प्राणभृदूवारोऽहमहमिकापुरस्सरं प्रवृत्तिमाद्रियमाणो विद्यत इति विदाङ्करोति ।
न चाऽस्ति "साध्यता प्रतिप्राणि प्रसिद्धपूर्वेषु प्राणिषु 'स्व-स्वविषयकसुखिदुःखित्वाऽनेकविषय विषयकै-ककर्तृ त्वभू-तविलक्षणविज्ञानवत्त्व - दृश्यमानभूतसंहतिकारित्वादिभिः
कणशोऽपि जीवाऽस्तित्वाऽभ्युपगमाऽवाप्तसार्थाऽऽस्तिकसंज्ञान् १२ ससंज्ञानानभि, यद्यप्यपजानीत एव कश्चित्पारमार्थिकी जीवसत्तां केवलमुररीकृत्य ब्रह्माऽद्वितीयतां दरीदृश्यमानविचित्रभूतवृत्तिसनाथां१५ कश्चिदास्तिकाभिधानावहः, तिरस्करोति'" च लोका. यितैरप्यतिरस्कृतमाबालगोपालाङ्गनाजनसिद्ध ६ २०व्यवहारैकमूलमध्यक्षं, तथाऽपि वेविद्यत एव २ घ्यावहारिकी २२वर्ण्यमानाऽभिप्रेयमाणा च जीवास्तिता २४तत्कैरिति २५नाऽोऽमीभिर्विदुषां विवादेनास्तित्वेऽसुमतां, तद्वदेव प्रतिप्राणि सुख-दुःखादिवैचित्र्यस्य तात्त्विकस्योपलम्भान्न २ बोभूयते २८कश्चिदिष्टेष्टाऽविरुद्धपरमार्थाभिधायिन्याप्तागमे “ पुढो सत्ता पुढो कम्मा" इति २६वर्णनचणे विप्रतिपन्नः, ३ भवेदितरथा प्रतिप्राणि प्रसिद्धस्य सुखदुःखव्यवहारस्य, प्रचुराऽनर्थनिबन्धनाऽज्ञानस्य, समस्ताऽर्थसाधनसमर्थज्ञानस्य, विविधोपदेश्योपदेशकभावस्य, विविधगतिभ्रमणभोग्य-सुकृत-दुरितावलेः सर्वथा समुच्छेदसंपत्तिः। अस्ति च 'तुल्यसाधनानां फले विशेषात् सुख-दुःखवैचित्र्योपलब्धे:, ३२अविषमकारणस्य कार्यवैचित्र्यस्याऽकारणत्वप्रसङ्गात् गर्भावताराद्यसमयवैचित्र्यनिबन्धनस्य ४ तत्करणकाल(फलप्राप्ति) तदुभयाऽभिसंधायकवस्तुविशेष(स्य) २५सद्भावसिद्धेः स्वीकार्यमवश्यं 'शुभाइ