________________
१२८]
[ श्रीपञ्चाशकप्रस्ताहिक ९०. उपस्थापना=वृद्धदीक्षा-महावतारोपणं वा, तत्र ये न रसिकाः स्वारस्यमूलकप्रवृत्तिमन्त इति । ९१. शास्त्रामर्यादया यथोचितषड्जीवनिकाययतना-ज्ञानपरिणतिसमीक्षादिस्वरूपपरीक्षामकृत्वेत्यर्थः । ९२. आज्ञा=गीतार्थनिश्रया ज्ञानपरिणतिसमीक्षास्वरूपा, तस्याः स्वरूपमिति । ९३. एतत्पदस्य प्राक्तनेन 'विलोक्ये '-त्यनेन सह सम्बन्धः। ९४. सप्तदशतमे हि पश्चाशके इत्यर्थः । ९५. प्रसिद्धतमेत्यर्थः । ९६. समयः जिनागमः तेन मिता=प्रमाणोपेता व्यवस्थितेति यावत्-मतिः येषामित्यर्थः । ९७. निरूपणायां प्रतिपादनायां चणः=निपुणः तेनेति । ९८. प्रवरप्रावचनिकधुरंधरैः समर्थैरागमपारगामिभिरिति यावत् । ९९. स्वकृतविवरणग्रन्थमन्यसुविहितसूरिपाचे संशोधनार्थ दानरूपमित्यर्थः । १००. अवलोकनीयाश्च आन्तरेण विवेकचक्षुषा ते अर्थलेशाः पदार्थ विशेषाः, तानिति । १०१. अवशिष्टमित्यर्थः । १०२. श्रीमतां पूज्यपादानाम् उद्भवः जन्म तस्य कालादि । १०३. एतद्धि पदं इदानीन्तनभाषायां 'फंड' पदवाच्यगमकमिति । १०४. 'निर्मित'पदं ह्यत्र प्रकाशिकाऽर्थपदकं विज्ञेयम् । १०५. रत्नानां गणः=समूहः तदर्थ यो रोहणगिरिः रत्नखानिमान् पर्वतः, तदूपो यः श्री श्रमणप्रधानः
___ सङ्घस्तस्य चरणरूपौ यौ कजौ तयोः मकरन्दस्य मधुपः भ्रमर इति । १.६. एतेन संक्षिप्तेन पदेन सम्पादकेन स्वनाम सूचितमस्त्यत्र ।
तद्धि श्रीआनन्दसागरगणिरूपमत्र विज्ञेयम् ।
१०७. कुष्ठरूपो य आमयः, श्रीअभयदेवसूरीशतनुसम्बन्धी, तस्य विध्वंसी-विनाशकारी यः प्रभावः=
अतिशयविशेषः, तेन विख्यातः प्रसिद्धिमाप्तः, एतादृशः यः श्रीस्तम्भनाख्यः इति । १०८. 'यत् ' पदेन श्रीस्तम्भनतीर्थसंज्ञया प्रख्यातं खंभातनामकं पुरमत्र विवक्षितमस्ति ।