SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चाशकप्रस्ता०ट० 1 ७९. शिष्टजनसम्मतेन लोकप्रचलितेनेति शेषः । ८०. द्वितीयपञ्चाशकभिन्नानामित्यर्थः । ८१. द्वितीयस्येत्यर्थः ८२. पश्चाशकपदवाच्यत्वमिति । ८३. सूत्रपाठे कुत्रचित् कतिपयानां पदानां प्रसंगविशेषेऽनुपयोगित्वेन प्रतीयमानानामिति सतां पाठस्याऽखण्डत्व व्यवस्था गीतार्थमान्येति भावः । ८४. षोडशकादिषु प्रन्थेषु । ८५. “ देयं तु न यतिभ्यः " इति हि पदं श्रीषोडशकप्रकरणीय - षष्ठषोडशकस्य पंचदशम गाथायाः समस्ति - ८६. 'तत्' पदेन षटूकल्याणकवाद परामर्शः । ८७. षट्कल्याणका ग्रहपरित्यजनेनैवेति । ८८. श्रीमन्तो ये तीर्थकराः तेषां वाक्येभ्यः उत्तीर्णः = उत्सूत्ररूपः तस्य वादे भीरव इति । उत्सूत्र भाषणभयशीला इत्यर्थः । [ १२७ ८९. ' एतादृक् ' पदेनाऽत्र पञ्चाशकव्यावार्णितऽचेलकत्व निर्देशः, एतादृक् वाक्यं अनुसरति यत् एतादृशं यत् किरणावली - पूज्योपाध्यायधर्म सागरगणिपुङ्गवग्रथिता श्री कल्पसूत्रटीका तस्याः वाक्यं = कल्पदशकव्यावर्णनप्रसङ्गे आचेलक्य रूप प्रथमकल्पविवृत्यवसरे प्रदर्शितं तीर्थंकराणां चेला सत्त्वरूपं तस्य विलोपकाः = खण्डयितारः । अर्थात् श्रीमद्भिर्विनयविजयोपाध्यायैः सुबोधिकावृत्तौ चिखण्डितं पूज्योपाध्यायधर्मावतारगणिवरग्रथितकिरणावलीवाक्यमाचेलक्यसम्बन्धि उल्लिख्य छास्थ्यप्रयुक्तानाभोग मतिधारणान्तरं प्रदर्शितमस्ति । एतद्धि न चारू, बोधवैचित्र्यादिकमत्र हेतुरिति प्रदर्श्यते अत्रामोद्धारकबहुश्रुतगीतार्थोत्तसैरिति ।
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy