________________
श्रीपञ्चाशकप्रस्ता०ट० 1
७९. शिष्टजनसम्मतेन लोकप्रचलितेनेति शेषः ।
८०. द्वितीयपञ्चाशकभिन्नानामित्यर्थः ।
८१. द्वितीयस्येत्यर्थः
८२. पश्चाशकपदवाच्यत्वमिति ।
८३. सूत्रपाठे कुत्रचित् कतिपयानां पदानां प्रसंगविशेषेऽनुपयोगित्वेन प्रतीयमानानामिति सतां पाठस्याऽखण्डत्व व्यवस्था गीतार्थमान्येति भावः ।
८४. षोडशकादिषु प्रन्थेषु ।
८५. “ देयं तु न यतिभ्यः " इति हि पदं श्रीषोडशकप्रकरणीय - षष्ठषोडशकस्य
पंचदशम गाथायाः समस्ति -
८६. 'तत्' पदेन षटूकल्याणकवाद परामर्शः ।
८७. षट्कल्याणका ग्रहपरित्यजनेनैवेति ।
८८. श्रीमन्तो ये तीर्थकराः तेषां वाक्येभ्यः उत्तीर्णः = उत्सूत्ररूपः तस्य वादे भीरव इति । उत्सूत्र भाषणभयशीला इत्यर्थः ।
[ १२७
८९.
' एतादृक् ' पदेनाऽत्र पञ्चाशकव्यावार्णितऽचेलकत्व निर्देशः, एतादृक् वाक्यं अनुसरति यत् एतादृशं यत् किरणावली - पूज्योपाध्यायधर्म सागरगणिपुङ्गवग्रथिता श्री कल्पसूत्रटीका तस्याः वाक्यं = कल्पदशकव्यावर्णनप्रसङ्गे आचेलक्य रूप प्रथमकल्पविवृत्यवसरे प्रदर्शितं तीर्थंकराणां चेला सत्त्वरूपं तस्य विलोपकाः = खण्डयितारः ।
अर्थात् श्रीमद्भिर्विनयविजयोपाध्यायैः सुबोधिकावृत्तौ चिखण्डितं पूज्योपाध्यायधर्मावतारगणिवरग्रथितकिरणावलीवाक्यमाचेलक्यसम्बन्धि उल्लिख्य छास्थ्यप्रयुक्तानाभोग
मतिधारणान्तरं प्रदर्शितमस्ति ।
एतद्धि न चारू, बोधवैचित्र्यादिकमत्र हेतुरिति प्रदर्श्यते अत्रामोद्धारकबहुश्रुतगीतार्थोत्तसैरिति ।