Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
१३२ ]
[ श्रीकर्मप्रकृत्युपोद्घात च संसिद्धिः मदीयकथनमपेक्ष्य प्रस्तुतात् प्रकरणाज्ज्ञानविषयीकृताद् भाविनी विशेषेणेति ११तदेवोपदीक्रियते कृतिभ्यः।
प्रकरणे चाऽत्र क्रमशो द्वयधिकशतै (१-२)कादशाधिकशत (११) दशै(१०)"कान्ननव(८९)त्येकसप्तति(७१) त्रि(३) भिर्गाथानां 'बन्धन सङ्क्रमो-'द्वर्तना-पवर्तनो-'दीरणोपशमना'-"निधत्ति- निकाचनायैः करणैः उदयः सत्ता च द्वात्रिंशता(३१) सप्तपश्चाशता(५७) च सर्वसङ्ख्या च पंचसप्तत्यधिकचतुःशत्या (४७५) गाथाभिः निरूपिषत १२°सद्भूतवस्तुस्वरूपनिरूपणैकचक्षुष्कर्भगवद्भिः । उद्वर्तना-पवर्तने निधत्ति-निकाचने चाऽत्र संमीलितान्येव सङ्ख्यायामिति १२'सङ्ख्येयं ६२२सङ्ख्यावद्भिः स्वयं, विशेषतोऽभिधेयमभिहितमनुक्रमणिकायामस्या इति न तत्राऽऽयासाऽऽरम्भः ।
विघृता चेयं उभयैः पूज्यैर्गीर्वाणवाण्या श्रीमद्भिर्मलयगिरिपादैः १२ काशी विबुधविजयाऽऽवाप्तन्याय-विशारद-प्रचुरग्रन्थग्रथनवितीर्णन्यायाचार्य-पदोभयी--भूषितभूधनैर्महोपाध्यायैर्यशोविजयगणिभिः, मूलभूता चोभयोर्विवृत्योचूर्णिरेव प्राक्तनपूज्यनिर्धारितविशेषनामभिः श्रीमद्विरहाचार्यसत्ताकालादपि प्राची निर्मिताऽत एव गुणोत्कीर्तनद्वाराऽम्यप्टौषुरत्रारम्भे "अयं गुणश्चूर्णिकृतः समग्रो यदस्मदादिर्वदतीह किंचित्" इत्यादिना।
सत्स्वप्येवं विवरणत्रिकेषु सुगमत्वात् संस्कृतवाणीविलासप्रियत्वात्सुलभपुस्तकत्वाच्च प्राक्रन्तैषा मुद्रितुं श्रीजैनधर्मप्रसारकसंसत्प्रयासेन श्रेष्ठिश्रीदेवचन्द्र-लालभाई जैनपुस्तकोद्धार-द्रव्यव्ययेन, सम्पूर्णतामगमच्च मुद्रणमस्याः । ___ मन्ये १२४उपयोगिकार्यव्ययः संसदो द्रम्माणां, आशासे च १२५भविष्यति भविष्यति १२६ विवृतेरन्यस्या अपि विस्तृतेरुन्मुद्रणं । १२ परिकलय्यनां यथावत् कर्मविपाकभीताः १२समाचरन्तु सज्जना ज्ञानपीयूषपूर्णा १२आत्मस्वच्छसाधनसावधाना १२६अनाश्रवन्यवदानासाधारणसाधनाः क्रिया १३° यथावदाप्तोदिता इत्यर्थयमान आनन्द उदन्वदन्तामिधानः समापयत्येना-मुपक्रान्ति १३ गुणगणरत्नरोहणमोक्षमार्गारोहणश्रमणसङ्घचरणकमलचञ्चरीको वितीय १३२ प्रमादादिदोषोद्भवविरुद्धोच्चारणोद्भूतदुरितरजोदूरणसमीरणं मिथ्यादुष्कृतं १३३श्रीसार्वादिसाक्षिकम् ।। प्रतिपद्यसिते पक्षे फाल्गुनिकेऽङ्करसाङ्कविधु (१९६९) मिते वर्षे ॥ श्रीक मान्दीदिमामानन्दः कर्मकक्षाग्निम् (कमततिबोधम्॥१॥
विज्ञप्तिरेषाऽध्येत्रध्यापकेभ्यो यदुत गाथानां मा भूत् त्रुटिरिति नाऽत्र प्रत्यधिकार पादादिधृतिः॥

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188