Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 146
________________ भीपंचाशकप्रन्थप्रस्तावना ] [१९ - मूलतो वृत्ततो वाऽप्यनुन्मुद्रितस्य मुद्रणे ५४साधीयसी ५५साधनतां साधयामासुः ५ 'संसदध्यापका ज्येष्ठारामाऽभिधानाः ५७शास्त्रविद्वर्या ५८आदर्शकरण- मुद्रणान्वीक्षणशोधनादिभिर्बहुतरैः प्रकारैः। अनेकाः साधवस्तु ५५ दत्तपूर्विण एव साहाय्यमस्या एवं विधेषु विविधं प्रवितरन्ति, विश्राणितं च प्रकृतेऽपि प्रकरणमुद्रितकरणकार्ये साहाय्यमसाधारणं तै:, किन्तु "प्रभाकरप्रभावितानसाधनवर्णनमिव प्रसिद्धत्वान्नाऽतिशयावहमिदमेषामिति न तत्राऽऽयासोऽणीयानपि, न च ते तदनाप्तितोऽनाप्तभावनानेदीयस्तां दवेयु: कणशोऽपि कल्पितां । प्रकरणे च प्रारब्धे प्रेक्ष्यमाणकोनविंशतिमकरणबातमपूर्णमिति कश्चित् , तन्न तत्र तस्य विहाय ६४ कल्पनाकोविदतां विचक्षणाना ५मीक्षणीयमाविर्भवति किश्चित् , यतो वृद्धव्याख्यानुसायनुयोगेऽन्यत्र च न किमपि तादृश "माततं वाक्यादि प्रमाणभूत मन्वीक्ष्यत आख्यायते वा। पश्चाशकाऽऽख्याख्यातिस्तु प्रतिप्रकरणं प्रक्लप्तानां पञ्चाशतो गाथाना मविगानेन विज्ञाना 'दविगीतैव, अन्यथाऽष्टकानामष्टानामेव वर्णनीयत्वापत्तिः न तु द्वात्रिंशतो दृश्यमानाया यथार्थता, कृतमतिप्रसक्तेन । विघृतं चेदं विख्यातकीर्तिभिः श्रीमदभयदेव भावाचार्यपादैः । प्रभूणां सत्ता तु वैक्रमीय एकादशे शतक इति ख्याततरं । न च तेषां गन्धोऽपि खरतरत्वेऽत्राऽन्येष्वपि (च) तद्ग्रन्थेषु वा, न चाऽत्र तत्प्रस्ताव इत्युपरमामीतः । प्रकरणेषु चाऽत्र प्रथमे श्रावकधर्माऽधिकाराऽऽख्ये श्रावकप्रज्ञप्त्यादावुमास्वातिपादैः प्रणीतोऽपि गम्भीरेदम्पर्ययुतः ७ सलक्षणश्च लक्षितो धर्मोऽगारिणः । यद्यपि वृत्तिकृत्पादप्रदर्शितं “सम्यग्दर्शनसंपन्नः षड्विधावश्यकनिरतश्च श्रावकः भवतीति " श्रीउमास्वातीयं वचनवरं नाऽऽयात्युपलब्धिपथं तत्वार्थाऽऽदिषु श्रावकधर्माधिकारेऽन्य त्राऽपि च, परमनुमीयत एतद्-यदुताऽऽसीत्खलु संस्कृतव्याहृत्योदाहृता तैः पूज्यैरन्यापि दृश्यमानप्राकृतभिन्ना श्रावकप्रज्ञप्तिरिति । द्वितीये जिनदीक्षाऽभिधे सम्यग्धर्मे चित्तस्थापनैव दीक्षा विवृता, धर्माभिलाषुकैः पुनः पुनः प्रेक्षणीयमाचरणीयं चैतदुक्तं, एतदभाव एव धर्मावनत्यादिहेतुरैदंयुगीनानामित्यस्मन्मतिः।

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188