________________
૨૮ ]
[ श्रीपंचाशकग्रन्थ प्रस्तावनां
૧
૧
२
ર
नचावबुबुधे तैस्तदर्थो लेशेनापि, अवाप्तस्थैर्या न्यास्थिषत च तेन पूज्या "आर्याssoयाऽङ्गणे, द्वित्रि' रखधारितेऽपि नाऽवधारितमेव तद्वाच्यमिति विहाय २० विवेकविलोचनलोपनबद्धलक्ष्यं मानं ' आपेतुः पार्श्वे तस्या आर्यायाः २ २ तत्त्वान्वेषित्वाऽनुकूलभावतया व्यनंसिषत ताः, अपृच्छिषत च - " का भवतीषु भणति भट्टपुङ्गवाऽबोधनीयं बोध्यमेतत् किं च तदिति " ।
૨ ૨
"
ર
२७
तदा च ४ यथार्थाssख्या नख्यातख्यातय भार्याः स्वमहत्तरां निरदिक्षन् याकिन्याख्यां । सा च २६ तामार्यां पठितपूर्विणी, ( अतः साऽऽर्या भट्टपुङ्गवनोदनयाऽपाठि तयाऽपि ) तथापि नाबोधि " प्रकरणाऽऽदिबोधबोध्या सा, तथैव द्वित्रिरप्युद्घोषितायां नाऽवजग्मुर्गन्धमपि तस्या आर्योदिताया आर्याया वाच्यस्य ।
२८
२
२६
३
तथा च " सत्यप्रतिज्ञा व्यवहारा " इति सत्यापयन्तो वादे त्रिरुच्चरिते न बुध्यते चेदापनपद्यते निग्रहस्थानेन न्यत्कृतिमिति यथार्थतया वेविद्यमानाः स्वीयां प्रादुश्चक्रुः प्रतिज्ञां, ब्यजिज्ञपँश्च तदर्थशुश्रूषामन्तः करणकृतनिवासां, न्यबोधिषत तदर्थमप्यार्यया परार्थ करणधृतकायया, निभालय तागाचारविचारं स्वान्तरागरक्ता ययाचिरे व्रतं " व्रतधनपतिप्रवर्तितं । पठितश्च परमविनीतया तयाऽधिकारोऽत्राऽकलङ्कश्री मज्जिन भट्ट (ट) सूरिसंज्ञकाऽऽचार्यप्रवराणां । जाताऽभिलाषाऽतिरेका याता ४ स्तदीयाऽऽवासाऽलङ्कृत मावसथं । जाते च विशेषनिर्णये जगृहु: परस्परविरोधाऽनवरूद्धं पश्वादिप्राणिगणरक्षणचणं १ " यथार्थ - पदार्थसार्थसाधकं अत्रमुत्राऽनेकाऽर्थित प्रेप्सामदानपटुताप्राप्तसुपर्व पृथ्वीरुहप्रसिद्धिकं सदाचारमयं ४० यथावादकरणलब्ध की र्ति कन्याव रणवरस्वयंवरस्रजं ४ गुरुक्रम सेवनासकलितमूर्ति ४२ गर्हणाकणविसकलितं ४१ देवादितत्त्वत्रितययाथार्थ्यावधारणामूलं सावद्ययोगजातोज्झनसंकल्प ४ महाव्रतधर्माप्रयम् ।
३
३
'
३
१
४
४
अवाप्तवोधाश्च ग्रन्थकरणे सस्मरुः के प्रभुपादास्तामेव बोधदात्रीं ४ मिथ्यात्वोच्चाटनशाकिनीं श्रीयाकिनीं सर्वत्र " धर्मतो याकिनी महत्तरासूनुः " इति स्वान्तध्वान्तविध्वंस विभाकरस्मृतिकरणपटुना पठनेन ।
५०
विहिताश्च विश्वपूज्यपादैः श्रीमद्भिरनेकाः (के) ४८ सूक्ष्मा वितताय ग्रन्थाः, मुद्रितपूर्वा अप्यनेकाः परं प्रस्तुतं प्रकरणं विशेषत उपयुक्ततरमपि अनगारेतरव्यवहारवेदकतया न केनचिदपि मुद्रितमित्यारब्धमस्य मुद्रणं श्रेष्ठिसौभाग्यचन्द्रस्य कर्पूरचन्द्रात्मजस्य प्रेरणा तदीयमातुर्वीरुबाई नान्या वित्तन पोरबंदरस्थपरमानन्दस्य करसनात्मजस्यवित्तेन चानन्द्गणपतिप्रदापितया १२ ।
५१
४