________________
श्री आगमोद्धारकाऽऽलेखित-प्रस्तावनासंग्रहरूपे श्रीआनन्द रत्नाकरे
एकादशमं रत्नं श्रीपंचाशकग्रन्थ
प्रस्तावना Ma
r
garerak वन्दनवजो विस्तरतुतरां श्रीवीतरागेभ्योऽनवरतरम् । विदाकुर्वन्तु विदिताऽनवद्यविद्यावर्या ! एतद् यदुत श्रीमद्मिरिन्द्रादिश्रेणिमौलिनम्रक्रमकमलैजिनेन्द्रे'जगजन्तुजातजीवातुदेशनावितरणवित्तैर्विस्तारितेऽनाबाधेऽमर्त्य नरनायकनिकरनिषेवणीये आगमाकरे यावद्देवर्द्धिगणिक्षमाश्रमणान् क्षमाभूषितधर्मकायचणान५. पूर्वाऽपूर्ववस्तुवातविकसनविभाकरप्रभाणि पूर्वाण्यवेविद्यन्त वेद्यमानानि ।
न च ततस्तादृश उपयोगस्तदानींतनानां प्रकरणादिभ्या; परम् उपलभ्य तद्विनाशम" विनश्वरपथकाक्षिभिरनेकैः कृतानि तथाविधपटुतमबोधलोचनै रपूर्वाऽर्थधारणक्षममनीषा शीलितैःप्रकरणानि।
तत्र च भगवन्तः १ शुभवन्त: श्रीमद्हरिभद्रसूरिपादाः १ 'कुशाग्रमतिमत्तामादधाना विशेषतस्तानि सव्याख्याकानि सूत्राणां व्याख्यानानि च १२दुर्गमदुर्गपद्यावत्सुखारोहाणि निरुपयामासुः १३श्रीमदविरुद्धहितकृदुपदेशदेशनदक्षजिनागमे ।
पूज्याश्च प्राक् तावद् १४व्यासाऽऽदिप्रणीतप्रणालिकाऽऽपूरितहृदयाः प्रतिज्ञातपूर्विणो यदुत-" नाऽवधातुं शक्नोमि यदुक्तं पद्यादिकमर्थ, तस्य भवाम्यन्ते वासितापरिकरित" इति। . तदेवं गते च कियत्यप्यनेहसि पवित्राचाराचरणप्राप्तात्विार्यामुखकजानिःसरत् .१ "दो चक्की चक्की केसव" इत्याद्यावश्यकनियुक्तिगतं वाक्यमवाततार श्रुतिपथं ।