Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 141
________________ ११४ ] [ श्रीकर्मप्रन्थ० उपो० टिप्पणी हस्तयः = तेषां मानेन शरीरभारप्रमाणेन मिता या मषी लेखनोपयोगी श्यामदर्णिका, तस्या या माळा, तेन लेख्यः = लिखितुं शक्यः वाच्योऽर्थः यस्येति तात्पर्यानुसारि प्रज्ञयोहनीयम् । एतेन हि पदेन परमपवित्रात्मविशुद्धिकरणप्रत्यल - जीवमात्र वैरविरोधक्षमापनाऽनन्या साधारणपर्वाधिराजरुपश्रींपर्युषणाकल्पाऽपरपर्याय - श्रुतोत्तंसश्री कल्पसूत्रसुबोधिकावृत्तौ प्रथम ब्याख्याने श्रौपर्युषणाकल्पाऽद्वितीयमहिमव्यावर्णनप्रसङ्गे श्रीमद्भिः विनयविजयोपाध्यायपादैः चतुर्दशपूर्वाणां यथोत्तरं एकस्य द्विगुणवृद्धया सर्वाग्रेण षण्णवत्यधिशताधिकाष्टसहस्रमहाविदेहक्षेत्रीयपञ्चशतवनुरुच्चमित हस्तिप्रमितमषोपुञ्ज विलेख्यत्वं यत् प्रतिपादितमस्ति, तस्य स्मारणं विहितमस्ति पूज्याऽऽगमोद्धारकाचार्यपादैः । ११०. श्रीमान् अपश्चिमः = चरमः यः पारगतः = तीर्थकृत् श्रीमहावीरवर्धमानस्वामी, तेषां परमा चोत्कृष्टा च या सिद्धिरुपा, तस्या अधिगतिः = प्राप्तिः, ततः समतिक्रान्तं यत् शतकद्वयं वर्षशतद्वयरुप मिति । १११. समस्ताश्च ते समग्रवेदिनः = सम्पूर्णज्ञानिनः, तेषां ये ईशाना: = स्वामिनः, तीर्थंकरा इत्यर्थः तेषां वृत्तानि = चरित्राणि तेषा मित्ये कोंऽशः । शासनस्य अपरा=न यस्मात् परा उत्कृष्टा वर्त्तते एतादृशी या गुरूणां = गणधरादि गुरुवर्याणां परम्परा सैव, पद्मं कमलं, तस्याऽवबोधे पद्मबान्धवः सूर्यः, तत्समो यो विचार इत्य सम्बन्धः, इति द्वितीयोऽशः । = अखिलानि यानि खिलानि = दोषाऽऽसेवन रूपाणि, ताभ्यः जायमाना याः स्खलनाः तासां "विशोधित" इति पदमध्याहार्यमत्रार्थानुसन्धानबलतोऽनुल्लिखितमपि । विशोधितः अवाप्यं यत् असाधारणं = विशिष्टं अनूनं = सम्पूर्ण यत् शर्म= सुखं, तस्याश्रयभूतो यो निःश्रेयसः - मोक्षः, तस्य साधनाय समर्थ या सामाचारी तस्याः, इति तृतीयोऽशः । एवं च समस्त समग्र वेदौशानवृत्तस्य - शासनाऽपरगुरूपरम्परापभावबोधपद्मबान्धवस्य अखिलखिलस्खलना(विशोधि) ऽवाप्याऽसाधारणाऽनूनशर्माऽऽश्रय निःश्रेयससाधनसमर्थसामाचार्याश्व यो विचारः,

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188