SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ११४ ] [ श्रीकर्मप्रन्थ० उपो० टिप्पणी हस्तयः = तेषां मानेन शरीरभारप्रमाणेन मिता या मषी लेखनोपयोगी श्यामदर्णिका, तस्या या माळा, तेन लेख्यः = लिखितुं शक्यः वाच्योऽर्थः यस्येति तात्पर्यानुसारि प्रज्ञयोहनीयम् । एतेन हि पदेन परमपवित्रात्मविशुद्धिकरणप्रत्यल - जीवमात्र वैरविरोधक्षमापनाऽनन्या साधारणपर्वाधिराजरुपश्रींपर्युषणाकल्पाऽपरपर्याय - श्रुतोत्तंसश्री कल्पसूत्रसुबोधिकावृत्तौ प्रथम ब्याख्याने श्रौपर्युषणाकल्पाऽद्वितीयमहिमव्यावर्णनप्रसङ्गे श्रीमद्भिः विनयविजयोपाध्यायपादैः चतुर्दशपूर्वाणां यथोत्तरं एकस्य द्विगुणवृद्धया सर्वाग्रेण षण्णवत्यधिशताधिकाष्टसहस्रमहाविदेहक्षेत्रीयपञ्चशतवनुरुच्चमित हस्तिप्रमितमषोपुञ्ज विलेख्यत्वं यत् प्रतिपादितमस्ति, तस्य स्मारणं विहितमस्ति पूज्याऽऽगमोद्धारकाचार्यपादैः । ११०. श्रीमान् अपश्चिमः = चरमः यः पारगतः = तीर्थकृत् श्रीमहावीरवर्धमानस्वामी, तेषां परमा चोत्कृष्टा च या सिद्धिरुपा, तस्या अधिगतिः = प्राप्तिः, ततः समतिक्रान्तं यत् शतकद्वयं वर्षशतद्वयरुप मिति । १११. समस्ताश्च ते समग्रवेदिनः = सम्पूर्णज्ञानिनः, तेषां ये ईशाना: = स्वामिनः, तीर्थंकरा इत्यर्थः तेषां वृत्तानि = चरित्राणि तेषा मित्ये कोंऽशः । शासनस्य अपरा=न यस्मात् परा उत्कृष्टा वर्त्तते एतादृशी या गुरूणां = गणधरादि गुरुवर्याणां परम्परा सैव, पद्मं कमलं, तस्याऽवबोधे पद्मबान्धवः सूर्यः, तत्समो यो विचार इत्य सम्बन्धः, इति द्वितीयोऽशः । = अखिलानि यानि खिलानि = दोषाऽऽसेवन रूपाणि, ताभ्यः जायमाना याः स्खलनाः तासां "विशोधित" इति पदमध्याहार्यमत्रार्थानुसन्धानबलतोऽनुल्लिखितमपि । विशोधितः अवाप्यं यत् असाधारणं = विशिष्टं अनूनं = सम्पूर्ण यत् शर्म= सुखं, तस्याश्रयभूतो यो निःश्रेयसः - मोक्षः, तस्य साधनाय समर्थ या सामाचारी तस्याः, इति तृतीयोऽशः । एवं च समस्त समग्र वेदौशानवृत्तस्य - शासनाऽपरगुरूपरम्परापभावबोधपद्मबान्धवस्य अखिलखिलस्खलना(विशोधि) ऽवाप्याऽसाधारणाऽनूनशर्माऽऽश्रय निःश्रेयससाधनसमर्थसामाचार्याश्व यो विचारः,
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy