SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्री कर्मव्रन्थ० उपो० टिप्पणी ] [ ११३. = मूलं आगमानामभ्यासः, तद्रूपः यः कल्पः = कल्पवृक्षः, तस्य या व्रतती = लता, तस्याः कन्दः = तत्कल्पा इति तात्पर्यानुसारी अर्थो विज्ञेयः । १०. तत्रभवतां पूज्यानां उद्देशः = आगमानामध्यापनं प्रत्रजनं = संयमावाप्तिः इत्यादिसम्बन्धिनो ये आचार्याः = गुरव इति । १०१. भगवतां = गुरुपादानां चरणरूपौ यौ चञ्चरीकौ कमले, तस्य यः मकरन्दः तेनः मत्तः मनःरुपः मधुपः भ्रमरोः येषामिति विग्रहः । १०२. अत्र ह्येवमन्वयोऽवबोध्यः यत् – ' इत्यादि विद्वद्वृन्दारकाणां बंधीय अत्र ज्ञेयम् इति । १०३. अतिशयेन विपुलम् । १०४. अत्र ह्येवमन्वयसङ्गतिः यत् - " वरं तत् यथायथं श्रेष्ठि........द्वारा मुद्रिताया वन्दारुवः प्रस्तावनातः ज्ञेयम् ।” १०५. श्रीमतां = पूज्यवर्याणां हृदयरूपं यत् पद्मं तस्मात् प्रभवः = उत्पत्तिः, यस्यैतादृशी या प्रस्तावना, तद्रुपिणी पीयूषाशनानां देवानां तेषां तरङ्गिणी नदी स्वर्गगेति यावत् । १०६. — तत्’पदेन पूज्याचार्य श्री देवेन्द्रसूरीश्वरपरामर्शः करणीयः । १०७. दृष्टिवादस्य=द्वादशाङ्गस्य यत् वदनं = स्वरूपनिरूपणं, तेन अतिक्रान्तं वेदानां यजुर्वेदादीनां वादकस्य = उ चारकस्य ब्रह्मणः सहस्रं येन, तथा अनन्तानामर्थानां ज्ञापने दृढं दृष्टिवादस्य = पानम् =भर्थश्रवणम्, तदेव पीयूषं तेन पीनं यत् प्रवचनं श्रुतज्ञानं, तेन प्रधानतरः, स चासौ इति चात्र तात्पर्यगामिकयोहया शब्दार्थसङ्गतिः कार्या । १०८. श्रीमन्तो ये अकलङ्काः = कलङ्कशून्याः तीर्थकृतः, तेषामास्यरूपं यत् पद्महदः, तस्मात् निर्गता या " उप्पण्णे वा विगमेइ वा धुवेइ=वा " इति रुपा या त्रिपथगा = गङ्गा तद्वदाचरमाणा, अशेषे विश्वे व्याप्तः यः वस्तूनां विस्तरः, तदनुसारिणी या पदत्रयी तस्याः पानं, तेनोद्भूतं यत् उद्भवतां=वर्तमानकालीनानां भाविनां भावानामवभासनं, तस्मै प्रभुः = समर्था या भारती = वाणी, तस्याः भरः समूहः, यैरवाप्तः एतादृशो ये गणभृतः = गणधराः, तैः प्रणीता या द्वादशाङ्गी, तद्रूपं यत् गणिन: = आचार्यस्य यत् पिटकं, तस्य अन्त्यभाग इति तात्पर्यानुसारी अन्वयोऽत्र समूहनीयः । " १०९ षडधिकानि नवतिः शतानि यत्रैतादृशानि अष्ट सहस्राणि (८०९६) तद्रूपं मानं येषां तथा अविचलं यत् मानं पञ्चशतधनुः प्रमाणं एतादृशा ये महाविदेहक्षेत्रीया ये मातङ्गाः = १५
SR No.022268
Book TitleAnand Ratnakar Anand Lahri Tippani Sahit
Original Sutra AuthorN/A
AuthorSuryodaysagar Gani
PublisherAgamoddharak Jain Granthmala
Publication Year1972
Total Pages188
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy