Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
४]
[ प्रस्तावनासमहे०
स्य सोदरस्यापि बलहीनत्वाऽऽकाङ्क्षोपायाऽन्वेषणा, तस्य निष्कामता, प्रव्रज्या, पत्यनुयायिता सत्याः, विषयवासना मत्तवाचाल नरवचन चेष्टाप्रसंगेप्यचलतः शीलप्रष्ठानामिति ।
चरिते युगाऽऽदीश्वरस्य सृष्टिव्यवहारारम्भो, राजादीनामुभय लोकहिताऽपेक्षया शास्तृत्वं, राज्यस्य प्रजोपकारिता, कला-महिलागुणानां चोदाहर्तृ ' ता, निर्वाणाऽभिकाङ्क्षिणां परिहारो राज्यावृद्धे:, निरभिष्वङ्गताऽऽहारे देहे परिजने यत्र कुत्रापि च, मोचनं च भावदयापरीतान्तःकरणतया स्वजनानामपि, उपदेशो राज- रङ्कसमतया, निःश्रेयसायोचितकारिता चोत्तमानामनुत्तमपथप्रवृत्तानां, भक्तिश्चोपकारप्रवराणां कलेवरस्यापि पवित्रपुद्गलानां परिग्रहः श्रेयस्कामानामित्यालोचनीयं विवेकलोचनानां ।
तदेवं निगदिते निरन्तरोपकारश्रेणिसाधितजन्तु जात कल्याणानां चरिताभिधान आये वाच्ये वाच्ये द्वितीये च स्थविरावलिलक्षगे, आरम्भ वैशले यायावच्छ्रीदेवर्द्धिगणिनस्तावत्स्थूललक्ष्याः स्थविरावल्यः प्रोक्ताः, अनेकानां शाखानां कुलानां च तिरोभूतत्वेन यथार्थतयाऽलक्ष्यमाणत्वात् न यथावल्लक्ष्यन्तेऽधुनाताः ( तनाः) ।
विशेषतोऽवधारणीयं चेह श्रीमज्जम्बूस्वामिवरिते संस्कारप्राबल्यं, शीलसन्नाहयुतता, प्रतिबोधशक्तिश्वाऽप्रतिहता ।
वर्ण्यमाने श्रीस्थूलभद्रे भगवति ब्रह्मचर्य संकल्पदाढ्य मागमानुसारिगुरोर्म हिमाऽव्याचाघा 'चतुर्मासीस्थितिः, संसर्गेपि योषितोऽस्खलिता शीलसंपत्तिः, प्रतिबोधशक्त्या मार्गावतारस्तस्यास्तया च रथकारस्य, प्रतिपातः सिंहगुहाश्रयिणो दर्शनमात्रात्, क्लेशपरंपराऽसहनं व्रतस्थितिश्च ।
श्रीमति वज्रस्वामिनि तु प्राग्भवस्मृतिर्ब्राल्येऽपि वैराग्यं मातुरुगाय रोदनं सभायां बादो, रजोहरणग्रहणायाऽन्याऽनादरः, पदानुसारिता, तीर्थप्रभावना, संघवात्सल्यमुपयोगकुशाग्रता च । आचार्ये आर्यसमिते योगचूर्णप्रभावः, प्रियग्रन्थे च मन्त्रचमत्कार इति ।
ततो वाच्ये तृतीये पर्युषणाकरणसमाचारी पञ्चाशतैव दिनैरिति निर्णयस्तत्र शास्त्रीयः, चतुर्मासीयाशन - विकृति ग्लानवैयावृत्य-गोचर वर्या-गृहाद्यत्रस्थान-सङ्खडी--लोच-वर्षागमनो-पाश्रयमात्र काऽऽदिग्रहण-क्षमणप्रभृतिः प्रकटीचक्र े प्रकटयशस्कैः पूज्यैरत्र ।
विद्यन्त एवाऽनेकाः प्रस्तुतटीकाव्यतिरिक्ताष्टीकाः, परमाधुनिकसाधूनां न तथाऽऽनन्दप्रदाः प्राकृताऽऽदिप्राचुर्यात्ता इति प्रार्थिताः पूज्या विबुधविजयैः श्रीरामविजयपादारविन्दमधुकराभैः नूतनवृत्तौ प्रार्थनाभङ्गभीरुभिराख्या पूज्यैः शोविता चेयं श्रीभावविजयगणिभिः श्रीविनय विजयोपाध्याय सपक्षैः । वाचनप्रथा चाऽस्याः पर्युषणापर्वणि प्रायः सर्वत्रेति देवचन्द्र लालभाई जैन पुस्तको द्धारा ख्याल्लक्षद्रम्मात्मकात् मुद्रितायाश्चाप्यस्या मुद्रणमारब्धमस्माज्ज्ञानकोशाचदध्यक्षैः ।
53

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188