Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 87
________________ ६० ] [ प्रस्तावनासमहे कार्मणवशीकृत-तपःश्रीलक्षणलक्षणामात्रचमत्कृत-यथार्थार्याचाररक्षणप्रवण-श्रीमेदपाटाधीश-वितीर्ण तपाविरुदानां वचनाऽतिगभागधेयानां २८चित्रवालगच्छोयोपसंपद्ग्रहाऽवसरे सहचारिणः २९दुर्वासनाऽवष्टब्धहृदयकौशिकसहस्रकिरणतपोविधानरूपाऽसाधारणहेतुलब्धजन्मतपः पदोपदीभाव-- वेलायां पारावारस्य 'वेला इवाऽभिन्नसत्ताकाः, ३२प्रभावकपुण्डरीकाणां तेषामेव पट्टपूर्वाञ्चलाऽर्थमप्रभा अद्वितीयाः । जन्मादिसमयश्चैषाम्___ "तदादि बाणद्विपभानु १२८५ वर्षे, श्रीविक्रमात्माप यदीयगच्छः । बृहद्गणा होऽपि तपेतिनाम, श्रीवस्तुपालादिभिरय॑मानः ॥९६॥ गते स्वः, शैलद्विविश्व१३२७ शरदिस्वगुरुदयेऽपि"-इति युगप्रवरश्रीमन्मुनिसुन्दर(सूरि)प्रणीतगुर्वावलीतो निर्णीयते। तथा च त्रयोदशशतकमाधारभूतोऽनेहाः पूज्यानां, ग्रन्था अपि पूज्यापादेवितताः "३सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोऽपहाः । पञ्चाशिका सिद्धविचारवाच्या भाष्याणि वृत्तं च सुदर्शनायाः। उपासकानां दिनकृत्यसूत्रवत्ती च टोकाऽपि च धर्मरत्ने' इतिपर्यालोचनेनैदंयुगीनजनताहितकरणलब्धप्रभवैरसपत्नज्ञानविभवैरिति स्पष्टतरं । ____स्पष्टीभवति चात एतत् यदुत सवृत्तिकं कर्मग्रन्थपश्चक, श्राद्धदिनकृत्यप्रकरणं, सिद्धप्रामृतवृत्तिधर्मरत्नवृत्तिबहतीत्यादिकाः प्रभूताः प्रभुभिः प्रादुर्भाविता ग्रन्थाः । शैली चैषां भगवतामेषा यदुतोपयुक्ततमानां ग्रन्थानामेव कृतिः, कर्मग्रन्थाऽऽदिविलोककानां सुस्पष्टमेतद् हहृदयगुहायां, दरीदय॑मानः श्रावकानुष्ठानविधिरप्येतादृश एव, यतो न श्रीमन्ती "विरहय्य कैरपि पूज्यैः श्राव काणां बोधनार्थमावश्यकाऽर्थस्य विहितोऽनून एतादृशः पृथक् प्रयासः।। किश्च नैव भवत्यऽज्ञानां दृष्टान्तमन्तरेण 'कान्तातुल्यसरसास्वाददत्ताऽमितहर्षप्रकरकाव्यनिचयहेयोपादेयज्ञानो(हानो)पादानफलप्राप्तिवर्णनात्मकं हेयस्य हानौ ग्रहणे च ग्राह्यस्य तथाविधा प्रवृत्तिः, बालानां तु मुख्यतया "मित्रसम्मित पञ्चाशक प्रभुसम्मिताऽऽवश्यकाऽऽदिशास्त्रेभ्योऽपि विशेषेण दृष्टान्तरूपमेवोपयुक्ततममिति नात्र विवादलेशः, अत एव च कथाऽनुयोगोपयोग एवादिष्ट आदेशप्रधान 'रभियुक्तः बालानामुपदेश्यतया, सत्स्वपि च केवलदृष्टान्ताऽऽदिमयेष्वनेकेषु चग्निपु "साधारणेषु । अत्र ससूत्रवृत्तिदृष्टान्तान्वितत्वेन रचनायाः सुष्ठुतरं सौष्ठवाऽऽपादनमापादितमाप्तवचनप्रवचनाऽऽविर्भूताऽसीमसमतारसाऽऽस्वादोद्भूतकृपापीयूषवारिपूरै यथार्थप्राप्तज्ञानपूरैः रिपुङ्गवैः, विवेचितमपि आवश्यकसूत्रवृन्दं चैत्यवन्दन-गुरुवन्दनाद्यनुक्रमेणातीवोपयुक्तेन विवृतमिति न कोऽपि शङ्काऽवकाशः प्रत्याख्यानसूत्राणामक प्रतिक्रमणसूत्रात् ५°व्याख्याने । - ज्ञापितं ''चानेन 'भगवद्भिविधानदर्शनेन प्रवर्त्तमानगुरुवन्दनस्य ४चिरतरूढिमागतत्वमिति, अवशिष्टं चावसितं प्रतिक्रमणसूत्रस्य सदृष्टान्तव्याख्यानकरणेनेति नमस्काराऽऽख्यात्

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188