Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्रीकर्मग्रन्थ० उपा० टिप्पणी 1
इदं च विशेषणं " प्राणिगणस्य " इत्यस्य विज्ञेयम् ।
४२. दुरवसेयात् दुर्बोधात् इत्यर्थ ।
४३. ' कुर्वता 'मित्यस्य प्राक्तनवाक्यगतेन " युक्त एव आरंभ" इत्यन्तेन सहान्वयो विज्ञेयः ।
४४. अपकारे सुष्ठु कृतिनः = कुशलाः निपुणा वा ये ते तेषामिति ।
४५. अस्य कर्मग्रंथस्य ।
t १०९
४६. आगमे = बालमतिभिः दुरवगाह्ये शास्त्रसमुद्रे तीर्थः जलावतरणपद्धति कर्मप्रन्थविरचनारुपां कुर्वन्ति तैरिति व्युत्पत्तिः तात्पर्यानुसारिणी ज्ञेयाऽत्र ।
४७. मिताः = प्रमाणयुक्ताः इत्यर्थः ।
४८. अनेकास सहस्रार्णा गाथानामभ्यासेन (अपि) दुरवसेयं = दुःखेन अवबोध्यं यत् तत्वं, तस्य अवसायिन्यः = ज्ञापिका इति भावः ।
अमन्दश्चासौ आनन्दश्च तस्य प्रदौ च तौ शब्दार्थो तन्मय इति व्युत्पत्तिः ।
५०. एष च शब्दः प्राचीनतराप्ताभिजन प्रयुक्तपरिभाषया रुढः नानाविधार्थसमूह सङ्क्षेपार्थे, ततश्च लघुनि शब्दकलेवरे महतोऽभिमहाविशालस्यार्थस्य सङ्ग्राहके षष्ठे हि कर्मप्रन्येऽल्पधी दुबे ध्याना मनेकेषां पदार्थानां सूचनं हि सद्ग्रहणी - पदेनाऽत्र विहितं प्रतीयते ।
५१. उष्णता - तेजः सन्निधानेनोद्भूतावस्थाविशेषः, तस्य प्रचयेन = समूहेन आविष्टा = व्याप्ता या अम्बुनः=जलस्य ततिः या बाष्परूपावस्था इति व्युत्पत्तिरत्रार्थानुसारमूह्या ।
५२. तथा= व्याख्यारूपेण विशदीकरणप्रकारेण तन्यमानं विधीयमानं तत् = सङग्रहणी कल्पत्वमिति तात्पर्यसङ्गामिकान्वयशैली अवबोध्याऽत्र ।
एवं चास्य वाक्यस्यैवं भावः प्रतीयते यत् - " यदि च कर्मग्रन्थपञ्चकरचनावत् यदि दृष्टिवाद-निस्यन्दभूतस्याऽर्थगभीरस्य षष्ठकर्मग्रन्थस्याऽपि विवेचनाप्राधान्येन प्राणयनं क्रियेत, तर्हि परोपकारिसत्तमैः पूर्वाचार्यैः यत् संक्षिप्तशैल्या नानापदार्थानां विशिष्टपद्धत्या सङ्कलनेन सूक्ष्मा सूक्ष्मधीमतां यद्धि हितं सम्पाद्यते तद्धि विशीर्येत ।
५३. ऐदंपर्येण = मार्मिक रहस्येन सहितमिति यावत् ।
५४. कर्मणां या प्रकृतयः तासां यः प्रकरः = समूहः तस्य व्याकरण - विवेचनमिति यावत् । ५५. परत्र = जिनशासनादम्येषु दर्शनेषु ।

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188