Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्रीकर्मग्रन्थ० उपो० टिपप्णी ]
१०७
१९. प्रकरणानां अल्पाक्षराणां महार्थानां तात्त्विक ग्रन्थानां करणं - विरचनं, तत्र निपुणानि = कार्यदक्षानि करणानि मतिप्राग्भार=सरलशैलि - गम्भीरार्थसमावेशकशब्दरचनाऽऽ दीनि तेषां निकरः = समूहः येषु तैरिति व्युत्पत्तिः ।
२०. अत्र हि तात्पर्यानुगामी अन्वय एवमबोध्यः तथा हि:
एतादृक् वैचित्र्यमवलोक्य सद्भूतपदार्थप्रत्यायनपरायणो ना सुकृत- दुरितसद्भावं न अनुमन्येत इति औचितीं न च अञ्चत् " इति
"L
२१. सद्भूतानां = वस्तुगत्याऽस्तित्वशालिनां पदार्थानां प्रत्यायने प्रमाणसिद्धिज्ञाने परायणः = तत्परः इति विग्रहः ।
२२. नृ शब्दस्य प्रथमैकवचनमत्र विज्ञेयम् अतः अग्रेतन 'इति' पदस्येकारेण सह सन्ध्या 'नेति' स्वरुपस्य 'न इति ' एवं सन्धिविच्छेदो न कार्यः ।
२३. दुरन्ताः अनन्ताश्व ताः यातनाः = पीडाः तासां केतनं गृहं संसाररूपं, तत उद्विग्नाः तथा च संवेगः=तीव्रमोक्षाभिलाषः, तस्य वेगः प्रवर्धमानगतिः, तेन परिवृढाः पूज्याः, ततश्व दुरन्ता .... द्विग्नाश्च संवेगवेगपरिवृढाश्चेति द्वन्द्वसमास:, तेषामिति व्युत्पत्तिरत्र ज्ञेया ।
२४.
निखिलैः=समस्तप्राणिभिः अभीप्सितं च तत् अनूनं सम्पूर्ण च तत् शर्म= सुखं तस्यास्पदं = स्थानम् इति ।
अथवा निखिलानामभीप्सितानाम् अनूनशर्मणः आस्पदमिति ।
अथवा निखिलैरभीप्सितस्य अनूनशर्मण आस्पदमिति ।
एतद्धि पदं निराबाध - शाश्वत - मोक्षाऽऽख्यपदसूचकं विज्ञेयम् ।
२५. चोक्षः = निर्मलः कलङ्करहितः एतत्पदेनान्यतीर्यैः मुक्तखरूपेऽपि भगवति तीर्थनिकारा दिना हेतुना पुनरवतरण लीला प्रदर्शनाऽऽदिकलङ्काञ्चितत्वमभिमन्यते तस्यासारत्वं व्यज्यते ।
२६. अधिगतम् = लोकालोकयोरवलोकने लम्पटस्य केवलाऽऽलोकस्य श्रियाः आलिंगनं यैस्तैरिति व्युत्पत्तिरत्र विज्ञेया ।
२७. तस्य कर्मणः इति
२८. 'उत' 'इति' स्वस्वरुपं = स्वस्मिन् स्वरुपे स्थिरं वस्तु प्रतिरूपवस्त्वा = सादृश्यवता वस्तुना स्वरूपरूपं निरुपयेत्' इति शब्दसंयोजना विज्ञेया, परं तात्पर्यसङ्गतिः सम्यक् नाऽवबुध्यते इत्यत उद्य धीधनैरत्र सम्यङ् गुरुनिश्रया ।

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188