Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्रीकर्मप्रन्थ० उपो० टिपण्णी ]
[ १०५
(*) श्रीमदकलङ्कानां =श्रीमत् तीर्थकृतां या कला = ज्ञानं (केवलरूपं ), तया कल्पिताः = ज्ञाताः ये अकलनीयानां=सामान्यज्ञानिनाऽनवगम्यानां अर्थानां पदार्थानां कदंबकः = समूहः यस्मिन् एतादृशो यः कल्पः=समर्थः (जीवनशुद्धाविति शेषः) यः कल्पः = आचारशास्त्रम्, तस्याऽऽकर्णनेन=विधिपूर्वकश्रवणेन कान्ततमाः = अतिसुन्दराः ये संस्काराः = श्रवणफलरुपाः यथाशक्यसन्मार्गप्रवृत्तिरुपाः तैः, कलिताः =सहिताः, तैरिति तात्पर्यानुसारी अर्थोऽवबोध्यः । विविध=आध्यात्मिकादिभेदभिन्नं यत् विधानं = क्रियानुष्ठानं तस्मिन् धुरन्धराणि धुरावहनसमर्थ वर्यबलीवर्दतुल्यानि (मुख्यानीति यावत् ) यानि अक्षुण्णानि - केनाऽप्यप्रतिहतानि च प्रत्यक्षप्रभृतीनि प्रमाणानि - पदार्थस्वरुपज्ञापकानि साधनानि तेषां प्रथया = सफलकार्यवत्तया, प्रतीताः = बुद्धिगम्याः (स्पष्टा इति यावत् ) ये अर्था: - घट - पटादिवस्तूनि तेषां समूहस्य अपो = "ब्रह्म सत्यं जगन्मिथ्ये" - त्या दिविविधप्रतिपादनेन जगन्मिथ्यात्वसिद्धिरुपे मायाजाल - स्वरुप सादृश्येन निराकरणे आहार्याः अध्यारोपादिमूलकाः ऊहाः = विविधतर्काः येषामिति व्युत्पत्तिरर्थानुसारिणी अत्र ज्ञेया ।
३. उत्तरमीमांसायाः = मीमांसाशास्त्रस्य उत्तरभागरूपस्य वेदान्ताऽपरपर्यायस्य मांसला = परिपुष्टा या मीमांसा=विविधविचारणा तद्वतां अतिशयेन ख्यापयन्ति = असत्त्वेऽपि शब्दवैकदुष्यतर्कप्रमाणबद्धत्वादिफटाटोपेन प्रदर्शयन्ति ये ते, तेषु निपुणतरा वा तान् इति व्युत्पत्तिः ।
४. जगतः=संसारस्य वैचित्र्यं = नानाविधविरोधाक्रान्तत्वं, तस्य अन्यथाऽनुपपत्तिरेवैकं लक्षणं = स्वरुपं यस्य, तस्मात् इति ।
५.
'अनुपचरित' पदेन पूज्यागममर्मज्ञा सूरिवर्या एवं दध्वनुरत्र यत् - " असदेव माया बन्धनं भ्रान्तिरूपं वेदान्त्यभिमतं न सम्यग् इति । "
६. भूतिः = भस्म, तेन भूषितः यो विग्रहः शरीरं, तस्य परिचर्या = भूयोभूयः स्नान-शौचाssदिरुपा तत्र परायणाः = तत्पराः तानिति विग्रहः ।
अथवा - भूतिना=भस्मना भूषितः विग्रहः शरीरं यस्य स महादेवः शम्भुः, तस्य परिचर्यायां = सेवायां परायणास्तानित्यप्यर्थोऽत्र सङ्गच्छते ।
यथायोगं सङ्गतिरुहनीया समुपासितगुरुकुलैर्मतिमद्भिः ।
७. 'तत्' पदेन प्रानिर्दिष्टस्य " अदृष्टस्य " कर्माऽपरापर्यायस्य ग्रहणमवबोध्यम् ।
८. विवेकः = हेयोपादेय निर्णयः तदनुकूला या मतिः तद्रूपवारिधराणां = मेघानां पवनरुपाः ये ते इति ।
१४

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188