Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 130
________________ श्री कर्मग्रन्थोपोधातः] [ १०३ तत्रभवतां तेषामपि भगवतां नैवाऽवगम्यते इतिहा ११४ इतिहाससाधनशून्याऽनेहःसाधित. साधनैरधुनातनैः। प्रणीताश्च भगवद्भिस्तावद्राजप्रश्नीयाऽऽदीनामुपाङ्गानां व्यवहारस्य धर्मसंग्रहिण्या नन्याः पञ्चसंग्रह-कर्मप्रकृत्योः पीठिकाया बृहत्कल्पस्याऽऽवश्यकस्य यावत्कुन्थुजिन विवृत्तयोऽनेका उपलभ्यन्ते अधुनाऽपि १५धूतैनोभरैर्भाग्यभराद् धर्मसाराऽऽदीनां तु ता नाऽऽगच्छन्ति गोचरं । शब्दाऽनुशासनं तुं साधितं प्रतिष्ठितं श्रीमद्भिविद्यत एव । भविष्यति चाऽस्य प्रादुर्भाव: ""'प्रादुर्भावकगोष्ठीसंसत्संमत्यां भविष्यन्त्यां।। प्रस्तुतं प्रकरणं यत्सप्ततिरित्याख्यया ख्यातं तत्र गाथापरिमाणमेव कारणं । यच्चाऽनेकत्रोपलभ्यन्तेऽधिका एतास्ता भाष्यसत्काः सुगमतायै संगमिता अवगन्तव्याः कैश्चिद्विपश्चिद्भिः । अत्र तु पार्थक्येनाऽवबोधाय पृथगेव न्यस्ता अङ्कतः। ___ अत्र च कर्मप्रकृतयो विचार्यन्ते पन्धो-दयो दीरणा-सत्तारूपैः संवेधमनुसंधाय पर सहस्राः परंलक्षाच्च (१) विकल्पा जाजायन्ते । निरूपणमेतदेव दर्शयते विलोककानां प्रस्तुतप्रकरणस्य सर्वविन्मूलता दृष्टिवादोद्भूतत्वं च। ते च जीवस्थान-गुणस्थानाऽऽदिभिरपि चिन्तिता एव गत्यादिभिर्मार्गणाभिरपि तथैव मूलोत्तरमकृतीराश्रित्योदयाऽऽदीनां चिन्तयित्वा चैवं गुणस्थानकान्याश्रित्य बन्धमुपशान्तिं क्षयं चाऽऽविश्वकार। प्रादुर्भावितश्च प्रान्ते ११ ऊनार्थपूरणपूर्वकपरिकथनप्रार्थनापरो वचोविसरो व्याख्यायाऽशेषकर्मक्षयोपपद्यमानाऽव्याबाधपदस्थिति ११८मखिलभव्यजननिःशेषप्रयोजनोपनिषद्भूतां प्रान्त्यमङ्गलरूपामित्याख्याति ११ लोकख्यातख्यातिश्रीमदकलंककलनावगतत्रिजगतीगतचराचरपदार्थप्रकरश्रीमज्जिनवरेन्द्रोदित्युदितानूनरत्नत्रयासमप्रभावभावितान्तरामो२० दन्दन्ताभिधोऽ १२१ शुध्ध्यागोजातैनोऽपनयनप्रभुप्रभूत्तमोपदिष्टमर्पयित्वा मिथ्यादुष्कृतमिति शं सर्वेभ्योलेखकपाठकेभ्योः॥ १ २२सुरपालिशिरोरत्नद्योतिक्रमयुगाय ते ।। शान्ते ? ११३ शान्तिनिशान्तोऽयमार्पि १२४ याम्यर्हणायतिः ॥१॥ त्वया निर्णा शिताऽशेषाऽशिवेनाऽ १२५न्तितशात्रवे । १२ मृगग्रामेऽयमग्रन्थि १२ ग्रन्थोद्घातो १२८मुदब्धिना ॥२॥

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188