Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
श्री कर्मग्रन्थोपोद्घातः ]
[१०१ एवमेव कर्मविपाकस्तवादीनि नामधेयान्यपि प्राचीनान्येव । यतो वेविद्यन्त एव प्राचीनतमानि प्राकृतान्य "प्राकृतजनाकर्णनीयानि । वरीवृतति च तानि तत्र तत्र तत्रभवदनगाराऽगारिसत्कभांडागारे । मोमुद्रितानि चात्र संस्कृतानि त्वेतदनुसारीण्येव, न त्वेतन्मूलानीति नैवाऽत्र संमोहो निर्मोहानुसारिणां । षडशीतिकेत्यभिधा तु षडशीतिगाथामानत्वादेवमेव च शतक इति च । सप्ततिरिति तु "संख्याडतेश्चाशत्तिष्टेः कः" सूत्रेण कमत्ययाऽभावात् , प्राचीनाऽपि चैषैव संज्ञेति ।
चतुष्कं प्रकरणानामेतत्तज्जिज्ञानामत्याग्रहवविज्ञप्तेः प्रागेव प्रादुरकृत संसदियं, मंक्षु तत्प्रादुर्भावनकारणेनैव च न तत्र प्रस्तावनाऽऽदिकं किमपि प्रास्तावि, समयस्याऽतिहस्वत्वात्, समस्तानां समग्रेव च तथाविधोपकारिणीति समालोचनया चापि । तत एव च षष्टोऽभियुक्ततमैः परैरभिब्धोऽपि सहैव नीतः प्राकाश्यतां प्रास्तावितश्चेति चेतनीयं चेतनावच्चतुरच क्रेणापक्रे चेतसि । __ पञ्चमे तु शतकाऽऽरव्ये कर्मप्रकरणे प्रतिज्ञातमेतत् प्रतिपाद्यतया प्रभुभिर्यदुत ध्रुवं या आयान्ति बन्ध, उदये वर्वृतति, सत्तायां गुणस्थाने वृत्तिताऽन्विता याचाऽऽत्मगुणघातप्रत्यलत्वेन घातिन्यस्तत्रापि या देशघातिन्यः सर्वघातिन्यश्च, याः पुण्यप्रकृतयो, याच परावर्तमानाः सर्वास्ताः सप्रतिपक्षाः प्रतिपादनीयाः, क्षेत्र-जीव-भव-पुद्गलविपाकदर्शिन्यो, मूलोतरप्रकृतिगता भूयस्काभाल्पतराऽवस्थिताऽवक्तव्यभेदाः,प्रकृति-स्थिति-रस-प्रदेशाऽऽद्याः उत्कृष्टजघन्येतराभ्यां बन्धप्रभेदास्तत्स्वामिनः, सोत्तराणां मूलमकृतीनां अबाधाकाल:, क्षुल्लकभवस्वरूपं, योगिकाऽल्पबहुत्वमबन्धकाल:, शुभाऽशुभद्विस्थानकाऽऽदिरसनिरूपणा, औदारिकाधा वर्गणा, अष्टौ अग्रहणान्तरिता, उभयतः कर्मदलिकस्वरूपं, तबन्धे विभागः, कर्मणां क्षपणोपयोगिनी गुणश्रेणिरचना, गुणस्थानकानामन्तरं, पल्पोपम-सागरोपम पुद्रलाऽऽवर्ताः सूक्ष्मतरभेदाः, अल्पबहुत्वं, योगस्थान-प्रकृति-प्रदेशबन्ध-स्थितिबन्धाऽध्यवसायस्थान-स्थितिविशेषानुभागबन्धाऽध्यवसायस्थानाऽनुभागस्थाननां, श्रेणिस्वरूपं, उपशम-क्षपकश्रेणिस्वरूपं इत्येवं श्रद्धाभरभाजनज्ञेयस्वरूपमतितमां गहनं व्यवगाह्य कर्मप्रकृति-पञ्चसंग्रहाऽद्यनल्पतरगृढं ग्रन्थकदंबकं सूक्ष्मग्रन्थं प्रथितवन्तोऽनेक दुर्गमविचाराऽऽरूढं प्रकरणं । भवति च समाप्तात्र श्रीमद्देवेन्द्रसूरिकृतिः।
कदा कतमं भूमंडलं मंडयामासु' में डितशासनाम्बराः ? किमर्थ चायास एष ? केषां च पूज्यतमानां परिचर्याया (परिचर्यया) अवाप्तसच्चारित्राः १ के वा भगवन्तः समस्ताऽनस्तमितसुखसन्दोहसाधनस्याद्वादसाधितसाधीयः शुचिताञ्चिताऽऽगमाऽभ्यासकल्पव्रतती

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188