________________
श्री कर्मग्रन्थोपोद्घातः ]
[१०१ एवमेव कर्मविपाकस्तवादीनि नामधेयान्यपि प्राचीनान्येव । यतो वेविद्यन्त एव प्राचीनतमानि प्राकृतान्य "प्राकृतजनाकर्णनीयानि । वरीवृतति च तानि तत्र तत्र तत्रभवदनगाराऽगारिसत्कभांडागारे । मोमुद्रितानि चात्र संस्कृतानि त्वेतदनुसारीण्येव, न त्वेतन्मूलानीति नैवाऽत्र संमोहो निर्मोहानुसारिणां । षडशीतिकेत्यभिधा तु षडशीतिगाथामानत्वादेवमेव च शतक इति च । सप्ततिरिति तु "संख्याडतेश्चाशत्तिष्टेः कः" सूत्रेण कमत्ययाऽभावात् , प्राचीनाऽपि चैषैव संज्ञेति ।
चतुष्कं प्रकरणानामेतत्तज्जिज्ञानामत्याग्रहवविज्ञप्तेः प्रागेव प्रादुरकृत संसदियं, मंक्षु तत्प्रादुर्भावनकारणेनैव च न तत्र प्रस्तावनाऽऽदिकं किमपि प्रास्तावि, समयस्याऽतिहस्वत्वात्, समस्तानां समग्रेव च तथाविधोपकारिणीति समालोचनया चापि । तत एव च षष्टोऽभियुक्ततमैः परैरभिब्धोऽपि सहैव नीतः प्राकाश्यतां प्रास्तावितश्चेति चेतनीयं चेतनावच्चतुरच क्रेणापक्रे चेतसि । __ पञ्चमे तु शतकाऽऽरव्ये कर्मप्रकरणे प्रतिज्ञातमेतत् प्रतिपाद्यतया प्रभुभिर्यदुत ध्रुवं या आयान्ति बन्ध, उदये वर्वृतति, सत्तायां गुणस्थाने वृत्तिताऽन्विता याचाऽऽत्मगुणघातप्रत्यलत्वेन घातिन्यस्तत्रापि या देशघातिन्यः सर्वघातिन्यश्च, याः पुण्यप्रकृतयो, याच परावर्तमानाः सर्वास्ताः सप्रतिपक्षाः प्रतिपादनीयाः, क्षेत्र-जीव-भव-पुद्गलविपाकदर्शिन्यो, मूलोतरप्रकृतिगता भूयस्काभाल्पतराऽवस्थिताऽवक्तव्यभेदाः,प्रकृति-स्थिति-रस-प्रदेशाऽऽद्याः उत्कृष्टजघन्येतराभ्यां बन्धप्रभेदास्तत्स्वामिनः, सोत्तराणां मूलमकृतीनां अबाधाकाल:, क्षुल्लकभवस्वरूपं, योगिकाऽल्पबहुत्वमबन्धकाल:, शुभाऽशुभद्विस्थानकाऽऽदिरसनिरूपणा, औदारिकाधा वर्गणा, अष्टौ अग्रहणान्तरिता, उभयतः कर्मदलिकस्वरूपं, तबन्धे विभागः, कर्मणां क्षपणोपयोगिनी गुणश्रेणिरचना, गुणस्थानकानामन्तरं, पल्पोपम-सागरोपम पुद्रलाऽऽवर्ताः सूक्ष्मतरभेदाः, अल्पबहुत्वं, योगस्थान-प्रकृति-प्रदेशबन्ध-स्थितिबन्धाऽध्यवसायस्थान-स्थितिविशेषानुभागबन्धाऽध्यवसायस्थानाऽनुभागस्थाननां, श्रेणिस्वरूपं, उपशम-क्षपकश्रेणिस्वरूपं इत्येवं श्रद्धाभरभाजनज्ञेयस्वरूपमतितमां गहनं व्यवगाह्य कर्मप्रकृति-पञ्चसंग्रहाऽद्यनल्पतरगृढं ग्रन्थकदंबकं सूक्ष्मग्रन्थं प्रथितवन्तोऽनेक दुर्गमविचाराऽऽरूढं प्रकरणं । भवति च समाप्तात्र श्रीमद्देवेन्द्रसूरिकृतिः।
कदा कतमं भूमंडलं मंडयामासु' में डितशासनाम्बराः ? किमर्थ चायास एष ? केषां च पूज्यतमानां परिचर्याया (परिचर्यया) अवाप्तसच्चारित्राः १ के वा भगवन्तः समस्ताऽनस्तमितसुखसन्दोहसाधनस्याद्वादसाधितसाधीयः शुचिताञ्चिताऽऽगमाऽभ्यासकल्पव्रतती