________________
१०० ]
७२
[ श्री कर्मग्रन्थोपोद्घातः नन्दगिर्याद्यैर्नैव वाचालतां प्राकटयिष्यत् " जगज्जैत्ररागादिद्विषत्संमोहजेतृ श्रीमज्जिनोक्त्यनुसारिमतमन्तव्य मिग्लासया ( चिखंड विषया), परं ! किं कुर्यान्नरो हीनभाग्यो ? यन्न स स्वयं सन्मार्गप्राप्तो, न च तदीप्मुः परानिमिमज्जिषुश्चाविशेषेण च तथाभूतः शाक्तमतासक्तयोगोऽनृतवादकलंकितजिव्हाकरालः ।
"
पश्चाज्जीवादीनामल्पबहुत्वाद्युपयोगि - संख्यातादिव्या चिख्यासया संख्यातक-परीत-युक्तस्वपदयुक्ताऽसंख्यातकाऽनन्तकानां सप्तानां जघन्य मध्यमोत्कृष्टभेदान् भाषितवन्तो ४ भाषाचणा भासितलोकालोकलीनाऽर्थ जातज्ञानलब्धबोधिलाभाः ।
७५
७
७६
अत्र च प्रथमं प्रेक्ष्य " " प्रोक्तप्रकारप्रकरं प्रहीणदृष्टिरागाणां प्रादुरभविष्यच्छंकरस्य " सभ्यस्तधर्मग्रामणेरलीकाऽर्थव्याकरणपटुता हृदये, यतो न तेनाऽधिगतं असंख्याऽनन्तयोरपि पार्थक्यं "कर्म पृथक्करण प्राप्तयथार्थबोधिजैनमतानुमतं । कथमन्यथा न्यास्थदसौ जीवानामनन्तावयववत्तां आत्मप्रमाणविचारे आप्तोदितिविचारणीयो परं नाऽसंभवीदं तादृशे श्वपचपराकृते कामशूकरे पदार्थविचारशून्यहृदये भक्षितदृष्टिरागहृत्पूरे । यतः स स्वयमेवाऽऽत्मनः पारमार्थिकमबद्धत्वं व्यावहारिकं चाऽन्यथात्वमभ्युपगम्य कथञ्चिद्वादम पजानानो दृष्टः प्रागेव ।
८०
अन्यच्च यैः कैश्चिच्चकासामासिरे वितथां वाणी वितर्ति वितत्य यदुत " यद्यनन्तः कथं ज्ञेयोऽर्थो ? ज्ञेयश्चेत् कथमनन्तः १ संपूर्णाऽवलोकनस्य संपूर्णताऽविनाभावित्वात्, संपूर्णता च सान्तस्य न त्वन्यस्ये” ति, ते उद्घाटिताः प्रकटितस्वाऽज्ञानप्रचयतया, यतो नावबुद्धं बोधस्यापि तथैवाऽनन्तत्वं ।
तथा च तादृशाऽतादृशपरिच्छेद: कथमिवाऽनुचितिमंच्यात्, येनोदितिः शुभाऽऽयतिस्तेषां ।
अत एव चाsने हसाऽनन्तेनाऽनन्तानामितिः सिद्धौ सिद्धा सेत्स्यति च । न चानन्तात्परा संख्या । ४ तस्य नवमस्य मतेन केषाञ्चित्सर्वथैवाभावात् । येषामपि चाऽस्ति सा नवमी साऽप्यसंभाक्न्येिव, यतस्तत्र क्षिप्तास्त्रिर्वर्गयित्वाऽलोकाकाशे क्षिप्ते केवलद्विकपर्यायाः । तथा च नाऽन्तस्तथाविधं प्रतिस्पर्धिनमन्तरा ।
८५
८
विचाराश्चाऽतितमां सूक्ष्माः ख्यापिता अत्र केचित् कर्मस्वरूप विवेचने नाक्ताः केचिपारंपर्येण केचिन्मुख्यतयाऽपरे " इतरथा । अत एव चोपसंहार "मुपरचयन् ? उपनिबबन्धुबन्धुरतरं " इय सुहुमत्थवियारो " इति ।
संज्ञा चौषा प्राक्तनी यथा ( यतः) पूर्वाभियुक्तैः रचितपूर्वमस्त्येव तदभिधेयं प्रकरणं ।